अत्रोक्तिपरिपाटीः1523 प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थप्राकट्यं, प्रसादः—इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालंकारः प्राधान्येन प्रतीयते ॥ रससंकरोऽपि चालंकारसंकरवदेव । भावरसाभासप्रशमानां तिलतण्डुलादिप्रकारेण संकरः 1524षट्प्रकारको भवति । तत्र भावानां तिलतण्डुलप्रकारो यथा—

  1. ‘उक्तिपरिपाकः’ क
  2. ‘षट्प्रकारो’ क ख