अत्र नरसिंहजाताविव सिंहनरशरीरभागौ1537 सहकारवर्णनावागारम्भानुसारेण सखीविषयानुकम्पा सहकारविषया च कुत्सा मिथः संकीर्येते । तथा हि 1538दैवहतिके इतिशब्देन लब्धायां नियत्युपाधौ सर्वथैवानुकम्प्यमानतायां सहकारसंवर्धननिबन्धनत्वमेवास्याः कला द्योत्यते । एवं नाम त्वं दैवोपहतासि यत्सहकारछद्मानं विषपादपं1539 द्वारि संवर्धयसीति1540 । विषपादपशब्देन च1541 लब्धायां सहकारस्य सर्वथैव कुत्सायां 1542विकासकाले कामिनीनामसह्यस्मरज्वरसंनिपातहेतुकत्वमेवास्याः कप्रत्ययेन1543 प्रत्याय्यते ॥ तदुक्तम्—

  1. सिंहनरशरीरवागारम्भानुसारेण’ क ख
  2. ‘दैवहतिकेशब्देन’ क ख
  3. ‘सहकारविषपादपं’ क ख
  4. ‘इति’ क ख नास्ति
  5. ‘च’ क ख
  6. ‘विकासकाल’ क घ
  7. ‘कन्प्रत्ययेन’ क