‘एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः1546
यः 1547प्रेमपाशपाशे 1548मृग इव न मृगीदृशां पतित ॥ ४७६ ॥’
  1. ‘नृरूपपशुरूपः’ इति क पाठस्त्रुटितः । ‘न रूपमभ्युदये’ इति ख पाठः
  2. ‘प्रेममात्रपाशे’ क, ‘यः प्रेममाशयाशे’ ख
  3. ‘मृगवन्न मृगीदृशां’ ख