अत्र स्वादुक्रूरमसृणक्लैब्य1579मित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अभिनववधूरोषादीनां चतुर्णामप्यर्थानां स्वाद्वादीनां च लक्षणादिलक्षितानां प्राकट्यं प्रसादः, अभिनववधूरोषस्वादुः करीषतनूनपात् इति विशेषणविशेष्याणामुपक्रमेण निर्वहणं1580 रीतिः, पादचतुष्टये चतुर्णामर्थानां विभक्त्यसमत्वेन निवेशः संभितत्वमिति चत्वारो गुणाः, चत्वारश्च रत्यमर्षविषादजुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्युभयाप्रधानः ॥

  1. ‘वक्त्रक्लैव्य’ क
  2. ‘निबर्हणम्’ ख