‘कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो 1610निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुर्लग्नः कण्ठे तरलयति 1611बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ४८९ ॥’
  1. ‘निश्वासैः’ क ख ग
  2. ‘बाष्पस्तनतटी’ क, ‘वाष्पस्तनतटीं’ ग