‘मुक्ताः कन्धरया 1613धृता स्तनतटेनोत्तुङ्गुता कुम्भयोरूरुभ्यां परिणाहिता क्रमवती हस्तस्य पभ्द्यां गतिः ।
एतद्वः करिघातिनस्तु कठिनं चर्मैव कोऽयं हठश्चण्डीति त्रिपुरारिकेलिवचनैरा1614र्यास्मितं पातु वः ॥ ४९० ॥’
  1. ‘कृताः’ क, ‘धृताः’ ख
  2. ‘आर्यान्वितं’ क