736 माक्षिपति । न चेह लक्षितलक्षणाविरुद्ध1687लक्षणादयोऽपि वर्तन्ते, यथा ‘प्रिये जने नास्ति पुनरुक्तं’, ‘स्वल्पैरसावपि न दृश्यत एव कालैः’ इति । न च 1688शब्दन्यायविलङ्घिनी पदार्थव्युत्पत्तिः प्रेक्षावद्भिराद्रियते । यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः ॥ न चेन्दुमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम् ।

यथेन्दुरिव ते वक्रमिति कान्तिः प्रतीयते ।
1689न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते ॥ १७७ ॥
तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः ।
वर्षणार्थश्च विद्वद्भिरुत्प्रेक्ष्यत इतीक्ष्यताम् ॥ १७८ ॥
मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ १७९ ॥

वाक्यवदेव प्रबन्धेष्वनौचित्यपरिहारेण गुणालंकारसंकरनिवेशो भवति । तत्रानौचित्यपरिहारो यथा—मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रामेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्यानाद्दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, 1690नानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण 1691तदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किंच दग्धायामपि

  1. ‘इह लक्षणाविरुद्ध—’ ख
  2. ‘शब्दान्यविलम्बिनी’ क, ‘शब्दान्यपविलम्बितप्रायविलम्बिनी’ ख
  3. ‘तद्यथा’ ख
  4. ‘नानवस्थितानुरागतया’ क ख
  5. ‘तदनभिधाय’ ख नास्ति