737 वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, अवसिते च समीहिते तथा विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासंनिघेर्वत्सराजस्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे; 1692नीचाक्षः स्वामिकार्यं साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा स्वामिकार्यापेक्षयाहमेवैतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्यस्तामेवानुगच्छामीति शिवगणः शूद्रकनिमित्तां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमावदानदर्शनापह्नुतप्रियब्यलीका1693 तद्वियोगकातरा तत्रैवात्मानं प्रतिचिक्षेपेति विक्रान्तशूद्रके, इति तदेतद्दोषहानम् ॥ गुणोपादानं तु सम्यग् गुणयोगेन संविधाने सुसूत्रता, अपि च चतुर्वृत्त्यङ्गसंपन्नमिति चतस्रो वृत्तयो भारती आरभटी कैशिकी सात्त्वती चेति । तत्र—

या वाक्प्रधाना नृपतिप्रयोज्या स्त्रीवर्जिता 1694संस्कृतयाथ युक्ता ।
स्वनामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत्तु वृत्तिः ॥
यत्रावपातक्षुतलङ्घितानि छेद्यानि मायाकृतमिन्द्रजालम् ।
चित्राणि युद्धानि च तत्र वृत्तिमेतादृशीमारभटीं वदन्ति ॥
या श्लक्ष्णनेपथ्यविशेषयुक्ता स्त्रीसंगता या बहुगीतवृत्ता ।
कामोपभोगप्रचुरोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥
या सात्त्विकेनात्मगुणेन युक्ता त्यागेन वृत्तेन समन्विता च ।
हर्षोत्कटा संहृतशोकभारा सा सात्त्वतीति प्रथितेह वृत्तिः ॥

आसामङ्गानि षोडश—तेषु प्ररोचना, वीथी, प्रस्तावना, प्रहसनमिति चत्वारि भारत्यङ्गानि ॥

  1. ‘मचीचाक्षः’ ख
  2. ‘प्रियव्यलीकात्’ ख
  3. ‘संस्कृतया प्रयुक्ता’ ख