740

अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम् । यथा—

‘राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया- त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ५१५’

नानास्त्रयुद्धनियुद्धादिभिः ससंरम्भसंप्रहारः संस्फोटः । यथा—

‘कृष्टा येन शिरोरुहेषु पशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः ।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा- न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ ५१६ ॥’

नर्म, नर्मस्फिजः, नर्मस्फोटः, नर्मगर्भ, इति चत्वारि कैशिक्यङ्गानि ॥

तेषु स्थापितशृङ्गारं वचो विचेष्टितं वा सपरिहासं नर्म । यथा—

‘वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे ।
कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः ५१७’

प्रथमसंभोगे नवावस्थानं संभोगाश्रयवाक्यादि कर्म नर्मस्फिजः । यथा—

‘प्राप्तासौ वृषपर्वणः प्रियसुता सङ्केतखण्डे नवे वृष्टिः सेयमनम्बुदाऽमृतमयी यात्राणि मे सिञ्चति ।
किं जानासि विनोदयिष्यति मनः संतप्तमेवाद्य मे दुर्वात्येव निवर्तयिष्यति न भोस्तां देवयानीं प्रति ॥ ५१८ ॥’

आविर्भूताभिलाषानुभावयोरकाण्डसंभोगभङ्गो नर्मस्फोटः । यथा—

‘इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविघेनाहवचेष्टितेन, त्वं प्रार्थ्यसे हस्तगता ममैभिः ५१९’