‘कथमपि कृतप्रत्यासत्तौ प्रिये’ इति मुखम्, ‘स्खलितोत्तरे’ इति प्रतिमुखम्, ‘विरहकृशया कृत्वा व्याजं प्रजल्पितमश्रुतम्’ इति गर्भः, ‘असहनसखीश्रोत्रप्राप्तिप्रसादससंभ्रमं विवलितदृशा’ इति विमर्शः, 'शून्ये गेहे समुच्छ्वसितं 1705समेतम्’ इति निबर्हणम् । एतेन प्राचीनप्रबन्धार्थेऽपि एकवाक्योक्तेन प्रबन्धत्वमित्याख्यातं न भवति । तद्यथा—

  1. ‘तदा’ क, ‘(मुहुः)’ ख