578
शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः ॥ १३९ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘हृदयान्नापयातोऽसि दिक्षु सर्वासु 430दृश्यसे ।
वत्स राम गतोऽसीति संतापादनुमीयसे ॥ १८ ॥’

अत्र दशस्थस्य रामवियोगादुत्पन्नस्तद्गुणस्मरणादिभिरुद्दीपितश्चिन्तासंतापादिर्वागारम्भेण चानुषज्यमानः शोकरूपेण रसो निष्पद्यते ॥

प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ।

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘मय्येवमस्म431रणदारुणचित्तवृत्तौ वृतं रहः प्रणयमप्रतिपद्यमाने432
भेदाद्भुवोः कुटिलयोरतिलोहिताक्ष्य भग्नं शरासनमिवातिरुषा स्मरस्य ॥ १९ ॥’

अत्र यद्यपि 433विभावानुभावव्यभिचारिसंयोगलक्षणाया रसनिष्पत्तेः 'अधिकमतिरुषातिलोहिताक्ष्या’ इति प्रकर्षनिमित्तमतिशब्दोपादानं विद्यते, तथाप्युत्तमनायिकाश्रयः प्रियविषये न रोषः प्रकर्षमासादयति ॥

कार्यारम्भेषु संरम्भः स्थेयानुत्साह इष्यते ॥ १४० ॥

तद्रूपेण रसस्य जन्म यथा—

‘मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती- नाश्वास्याश्रुमुखान्मुहुः प्रियसखीन्प्रेष्यान्समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥ २० ॥’

अत्राभिवादनप्रश्नाश्वासनसमादेशनाद्रिशिखरारोहणेष्टदेवता434स्मरणानां

  1. ‘वीक्ष्यते’ घ
  2. ‘मत्सरण’ ख
  3. ‘प्रतिपाद्यमाने’ क
  4. ‘विभावानुभावसंचारिसंयोग’ क ख
  5. ‘देवस्मरणानां’ घ