556
नायिकानायकगुणाः पाकाद्याः प्रेमभक्तयः ।
नानालंकारसंसृष्टेः प्रकाराश्च रसोक्तयः ॥ ११ ॥
चतुर्विंशतिरित्युक्ता रसान्वयविभूतयः ।
स्वरूपमासां267 यो वेद स काव्यं कर्तुमर्हति ॥ १२ ॥
आलम्बनविभावेभ्यः स्वेभ्यः स्वेभ्यः समुन्मिषन् ।
रसो रत्यादिरूपेण भाव इत्याभिधीयते ॥ १३ ॥
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चाष्टौ स्थायिभावाः प्रकीर्तिताः ॥ १४ ॥
स्तम्भस्तनूरुहोद्भेदो268 गद्गदः स्वेदवेपथू ।
वैवर्ण्यमश्रुप्रलय269 इत्यष्टौ सात्त्विकाः 270स्मृताः ॥ १५ ॥
स्मृतिर्वितर्क 271उत्कण्ठा चिन्ता चपलता मतिः ।
गर्वः स्नेहो धृतिर्व्रीडावहित्थं मूढता मदः ॥ १६ ॥
हर्षामर्षावसूयेर्ष्या विषादो दैन्यमुग्रता ।
त्रासः शङ्का गदो ग्लानिरुन्मादः संभ्रमः श्रमः ॥ १७ ॥
निर्वेदो जाड्यमालस्यं निद्रा सुप्तं प्रबुद्धता ।
इति भावास्त्रयस्त्रिंशद्विज्ञेया व्यभिचारिणः ॥ १८ ॥
चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः ।
रसत्वं प्रतिपद्यन्ते 272प्रबुद्धाः स्थायिनोऽत्र ते ॥ १९ ॥
रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते ।
निर्वृत्तयेऽस्य तद्योगात्प्रभवन्तीति सात्त्विकाः ॥ २० ॥
विशेषेणाभितः काये स्थायिनं चारयन्ति ये ।
  1. रसोक्तीनाम्
  2. ‘तनुरुहोद्भेद’ ग घ
  3. ‘अश्रुप्रलयावित्यष्टौ’ क ख
  4. ‘मताः’ क ख
  5. ‘वितर्कश्चोत्कण्ठा’ क ख
  6. ‘प्रवृद्धा’ क ख