‘मन्त्रान्मृत्युजितो जपद्भिरसकृध्द्यायद्भिरिष्टान्सुरान् शुष्यत्तालुभिराकुलाकुलपदैर्निर्वाग्भिरुत्कम्पिभिः ।
अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लङ्घ्यन्ते करिमांसघस्मर435रणत्कौलेयकाः पल्लयः ॥ २१ ॥’
  1. ‘रणात्कौलेयकाः’ क , ‘रुणत्कौलेयकाः’ ग घ