‘कृष्णेनाम्ब गतेन 443रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्णं क एवमाह 444मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति 445विकासिते च वदने दृष्ट्वा समस्तं जग- न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ २३ ॥’
  1. ‘रन्तुमधुना’ क ख
  2. ‘मुशली’ क ख
  3. ‘विदारिते तु वदने’ क ख