‘यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठ्या 462कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
584
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु463 तनयाविश्लेषदुःखैर्नवैः ॥ ३४ ॥’
  1. ‘बाष्पस्तम्भितकण्ठवृत्तिवचनम्’ ख
  2. ‘न’ ख