586

तद्रूपेण 477रसस्य प्रकर्षो यथा—

‘नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका समागरमहीप्राप्त्येकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः 478कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे 479यस्मिन्करोमि स्पृहाम् ॥ ४० ॥’

अत्र वत्सराजस्य सर्वात्मना मनोरथसिद्धयो धृतेः प्रकर्षमावहन्ति ॥

चेतोनिमीलनं व्रीडा480न्यङ्गरागस्तवादिभिः ॥ १५१ ॥

तद्रूपेण 481रसस्य प्रकर्षे क्रोध482शोकाभ्यां संकरो यथा—

‘अक्षुद्रारिकृताभिमन्युनिध483नप्रोद्भूततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्बहिः ॥ ४१ ॥’

अत्रार्जुनस्यान्यायेनाभिमन्युवधादुद्भूतौ दीप्तावेव क्रोधशोका484वुद्भूतविप्रतीकारोत्थया तथाविधयैव व्रीडया संकीर्येते । तथाहि क्रोधशोकयोरनुभावभूता दृष्टयो वाचश्च व्रीडाजडा485 इति विशेषणानि संबध्यन्ते ॥

अवहित्थं तु लज्जादेर्हर्षाद्याकारगोपनम् ॥ १५२ ॥

तद्रूपेण रसस्यानुबन्धो यथा—

‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्त्राणि गणयामास पार्वती ॥ ४२ ॥’
  1. ‘रसनिष्पत्तिर्यथा’ घ
  2. ‘कोशलाः’ ख
  3. ‘यस्मै’ रत्नावल्या मुद्रिते पाठः
  4. ‘न्वङ्ग’ ख
  5. ‘रसंप्रकर्षात्’ क ख
  6. ‘कोपशोकाभ्यां’ ख
  7. ‘निधनात्संक्रान्तंतीव्रकुधः’ क ख
  8. ‘अकृतविप्रतीकारोत्थया’ घ
  9. ‘व्रीडा इति विशेषणानि’ घ