‘वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीनिधनेऽप्यखण्डयशसो लोके महान्तो हि ते ।
589
यानि त्रीणि 501कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुदमने502 तत्राप्यभिज्ञो जनः ॥ ४८ ॥’
  1. ‘त्रीण्यकुतोमुखानि’ क, ‘त्रीण्यकुतोभयानि’ क टिप्पण्याम्, ‘त्रीणि कुतोसुखानि’ ख
  2. ‘इन्द्रसूनुदलने’ ग घ