‘किसलयमिव मुग्धं 509बन्घनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
592
ग्लपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्त्रम् ॥ ५६ ॥’
  1. ‘वन्दनाद्विप्रलूनम्’ घ