‘प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदींपप्रभाणामात्मव्यापारगुर्वी जनितजललवाजृम्भणैः साङ्गभङ्गैः ।
595
528नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा529 चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ ६५ ॥’
  1. ‘नागाङ्गं’ क ख
  2. ‘निद्राच्छेदातिताम्रा’ क ख