अत्र कस्यचिदुपशान्तप्रकृतेर्धीरशा551न्तनायकस्य यथोपनतमनोनुकूलदारादिसंपत्तेरालम्बनविभावभूतायाः समुत्पन्नो धृतिस्थायिभावो वस्तुतत्त्वालोचनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमान552स्मृत्यादिभिर्व्यभि-599 चारिभावैर्वागारम्भादिभिरनुषज्यमानो निष्पन्नः शान्त इत्यभिगीयते553

  1. ‘धीरप्रशान्त’ क ख
  2. ‘स्मृतिमत्यासत्या’ क 'स्मृतिमत्यादिभिः’ ख
  3. ‘इति गीयते’ क ख