‘दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो- र्दृप्तानां दहनाय दीपितनिजक्षात्त्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्र585दीधितिशिखानीराजितज्यं धनुः ॥ ९८ ॥’
  1. ‘दीधितिभरैनींराजितज्यं’ क ख