111 पनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः श्लोकमुत्तरं च पूरयति—'हस्तकटकः किं दर्पणेनेक्ष्यते’ इति । तत्र च प्राकृतानां सर्वेषामपि ग्राम्यत्वम् । प्रष्टुः संस्कृतपदेषु वपुरित्युपनागरं शेषाणि ग्राम्याणि, प्रतिवक्तुश्च हस्तविवाह गौरीपदानि ग्राम्याणि, भूतपतिनेति नागरम्, शेषाण्युपनागराणि । तदिदमीदृशि प्रमेये तथैवोपक्रमादेतन्न दुष्यति ॥

प्रकृतिस्थेति । ‘विभिन्न-’ इत्यादावपदलक्षणसूत्रे षण्णामिति व्यतिकर एकत्वेन नाभिप्रेतः । अपि तु ग्राम्यादित्रिकस्य वा प्रकृतिस्थादित्रिकस्य वेति विकल्पेनोपन्यासप्रयोजनमनुज्ञासंपत्तिस्तेन दोषताभावगुणीभावौ प्रतिपादितौ । विषयं दर्शयति—भाषाचित्र इति । संस्कृतादिव्यतिकरस्यापदत्वेनाभिप्रेतत्वात् संस्कृतादयो ग्राम्यादयः प्रकृतिस्थादयश्च भाषाशब्देनाभिमताः । यथा हि—नानावर्णारब्धमालेख्यचित्रं यथा वा भिन्नप्रकारतन्तुनिर्वातः पटश्चित्रपटस्तथा नानाभाषाभिरारब्धं किंचित्काव्यं चित्रमुच्यते । चित्रमाश्चर्यं तत्कारि च चित्रम् । तेन रूपद्वयसंपत्तौ युक्तिपोषः स्यादेवं यथौचित्याकृष्टनानाभाषाव्यतिकरजमेकं संभवतीत्याशङ्क्य/ संक्षेपात्सर्वं भाषासंकरमेवोदाहरति—यथेति । संकरमाचितीं च व्याख्यानेन स्फुटयति—अत्र ग्राम्य इति । ग्रामवासी किंचिव्द्युत्पन्नश्च । ग्राम्याश्च नगरवस्तुन्यद्भुतचमत्कारवन्तो जिज्ञासवश्च भवन्तीति जातिः । तत्र राजानं दृष्ट्वेति अद्भुतवस्तुकथनेन चमत्कारः । पृच्छतीति जिज्ञासा बहुमान आदरश्चमत्कारेणैव । यद्वा यान्पृच्छति तेष्वेव बहुमानो धन्यास्ते ये नामगोत्रादिकमेतस्य जानन्तः सततमेनमवलोक्यन्त इत्याशयात् । प्रस्तुतग्राम्यप्रकृतेश्चास्य प्राकृतपदैरेव प्रश्नो योग्यः । तदेतत्सर्वमादर्शयितुं प्रश्नं पृथक्कृत्य दर्शयति—हा तो इत्यादि । ‘हा तो’ इति महाराष्ट्रभाषायां प्रश्नकाकुरयं स इत्यर्थे । स इति यो नामैतन्नगरनायकत्वेनास्मद्ग्रामेऽपि वहुशो विख्यातकीर्तिरिति चमत्कारः । जो ज्जलदेउ इति । जिज्ञासासामान्यतश्च नगरसंचरिष्णुजनगोचरोऽयं प्रश्नः । अत्र सर्वाण्येव पदानि नातिहीनपात्रे ग्राम्ये प्रकृतिभवान्यपभ्रंशपदानि देशीपदत्वेन सर्वेषां ग्राम्यता । ‘हा तो’ इत्यनेन स्वरकृतगौरवम् । ‘जो ज्जलदेउ’ इत्येकसंयोगवर्णापादितगौरवं च प्रकृतिस्थं तदत्र प्राकृतग्राम्ययोरौचित्याकृष्टम् । प्रकृतिस्थे तु नौचित्यमुपयुज्यते । अपि तु संदर्भारम्भस्तेन प्रक्रान्त इति विवक्षितम् । अधिकस्य प्रष्टव्यस्याभावादेतत्प्रश्नानन्तरमेवोत्तरावसरः । ततश्च नानौचित्यम् । प्रश्नो-