225

चतुर्थः प्रस्तावः


४. जीवसिद्धिः


एवं तावत् प्रमाणस्य साक्षात् सिद्धिः स्वार्थविनिश्चयः 3048इत्यपेक्ष्य स्मरणं
प्रमाणान्तरं सप्रपञ्चं चिन्तितम् । साम्प्रतम्--पूर्वं पूर्वं प्रमाणं स्यात् फलं स्यादुत्तरोत्तरम्
लघी॰ श्लो॰ ७3049त्यभिसमीक्ष्य तदेव प्रत्यक्षा3050फलजननात् चिन्तयितुं प्रत्यभिज्ञानं
च आत्मसिद्धिपुरस्सरं तर्कजननात् प्रज्ञावादौ 3051 विज्ञातान् इत्यादि 3052--


विज्ञातान् विषयानशेषकरणैः स्मृत्वा मनोऽभिज्ञया,

तर्कं तर्कितगोचरेतरविधिं नीत्वाऽभितो बुध्यते ।

श्रोत्रादिसमुपेतमेव विषयीकुर्वीत चक्षुर्न वै,

3053पश्यत्येव हि सान्तरं पृथुतरं रश्मेः कुतो निःसृतिः ॥ १ ॥

मन्यते बुध्यते अर्थान् इति मनः आत्मा । स किं करोति ? इत्याह--बुध्यते जानाति,
न निरन्वयज्ञानसन्तानः प्रकृतिपरिणामो3054 व्यवसायः पृथिव्यादिर्वा3055 इति मन्यते । न चेदमत्र
मन्तव्यम् सुखादिव्यतिरेकेण नात्मा अस्ति तत्कथमसौ बुध्यते ? सुखादेः आत्मत्वेऽविप्रति
सार3056 इति कुतः ? प्रत्यक्षं क्षणिकं विचित्रविषयाकारैकसंवेदनम् सिद्धिवि॰ २ । ३
इत्यादिना तद्व्यवस्थापनात् । वक्ष्यति च तत्सिद्धिम् १८४ क अनन्तरमेव । किं बुध्यते ?
इत्याह--विषयान् इति । द्रव्यपर्यायसामान्यविशेषार्थान् न विषयार्पितस्वाकारान् । ततो यदुक्तं
केनचित्--येन वेद्यते तत्ततो न भिद्यते यथा तस्यैव वेदकस्य स्वरूपम्, वेद्यते च
आत्मना नीलादिकम्
इति; तदनेन निरस्तम्; पक्षस्य प्रत्यक्षबाधनात्, वेदकस्य अहमह
मिकया 3057अन्यत्र अ3058न्यत्र च घटादेर्दर्शनात्, 3059इतरथा कोकिलकुलं धवलं पक्षित्वाद् बलाकावत्
इत्यपि स्यात् । अथ कथम् आत्मा 3060ततो भिन्नः अतदायत्तस्तात्वेत्ति 3061 ? तथादर्श
नात्, कथमन्यथा अर्थस्तथाविधः 3062तज्जनकः ? योग्यता अन्यत्रापि न वार्यते । शेषमत्र चिन्तितम् ।


एतेन यदुक्तं सांख्येन--इन्द्रियाणि अर्थमालोचयन्ति, अहङ्कारोऽभिमन्यते, मनः
संकल्पयति, बुद्धिः अध्यवस्यति पुरुषश्चेतयते
इति3063; तन्निरस्तम्; बुद्ध्याकारवद् विषय

  1. पृ॰ १२ ।

  2. स्वरचितलघीयस्त्रये उक्तम् ।

  3. प्रत्यभिज्ञा
  4. प्रस्तावादौ
  5. इत्याह
  6. तुलना--सान्तरग्रहणं न स्यात् प्राप्तौ
    ज्ञानाधिकस्य च । अधिष्ठानाद्बहिर्नाक्षं न शक्तिर्विषयेक्षणे ॥ २० ॥ सर्वार्थसम्प्रयोगे तु सान्तराधिकयोर्ग्रहः ।
    यो दृष्टश्शब्दरूपाभ्यां बाध्यते स निरन्तरम् ॥ ४१ ॥
    --प्र॰ समु॰ १ । २०, ४१ ।

  7. सांख्यसम्मतः ।

  8. चार्वाकाभिमतः ।

  9. निर्बाधता । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि--अमरकोशः । तत्र
    विदूषणसमुदाचारोऽकुशलं कर्माध्याचरति तत्र तत्रैव च विप्रतिसारबहुलो भवति ।
    --शिक्षासमु॰ पृ॰ १६० ।
    न विप्रतिसारः अविप्रतिसारः, दोषरहित इत्यर्थः ।

  10. अन्तः ।

  11. बहिः ।

  12. प्रत्यक्षबाधितस्यापि
    साध्यत्वे ।

  13. ज्ञानात् ।

  14. त्तस्तत्त्वतोऽस्ति
  15. ज्ञानजनकः ।

  16. एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टा—
    चक्षू रूपं पश्यति, मनः संकल्पयति, अहङ्कारोऽभिमानयति, बुद्धिरध्यवस्यति ।
    --सांख्यका॰ माठर॰ ३० ।