442

सप्तमः प्रस्तावः


७ शास्त्रसिद्धिः


प्रत्यक्षादिवत् शब्दोऽपि अर्थप्रसाधकः, तत्र च अविप्रतिपत्तेः तद्व्युत्पादनार्थमाह—
शास्त्रम् इत्यादि ।


शास्त्रं शक्यपरीक्षणेऽपि विषये सर्वं विसंवादकम्,

मिथ्यैकान्तकलङ्कितं बहुमुखैरुद्वीक्ष्य तर्कागमैः ।

स्यात्कारश्रुतसत्यलाञ्छनमुपादेयं सतां शासनम्,

कारेकाऽत्र परीक्षणक्षमधियामेकान्तधार्ष्ट्यैरलम् ॥ १ ॥

शास्त्रं6391हदर्वा 6392न्तरवाक्यात्मकं वचनम्, केवलस्य वर्णस्य पदस्य च व्यव
हारानुपयोगात् । तत् किम् ? उपादेयम् आश्रयप्रणीयं प्रमाणीकं 6393 कर्त्तव्यम् इत्यर्थः । कथम् ? इत्याह--परीक्षणक्षमधियाम् । कर्त्तरि ता6394 कर्तृकर्मणोः
कृति
पाणिनि॰ सू॰ २ । ३ । ६५ इति6395तत्त्वपरीक्षणक्षमबुद्धिभिः इत्येके
6396त्याह--शक्यपरीक्षणेऽपि । शक्यं परीक्षणं यस्मिन् लिङ्गादौ
न केवलम् अत्यन्तपरोक्ष एव विषये । किं किञ्चिदेव ? न; इत्याह--सर्वं सर्वज्ञेतर
प्रणीतम् । किंभूतम् ? इत्याह--स्यात्कार इत्यादि । स्यात् इति करणम् उच्चारणं यस्य
तत् स्यात्कारं तच्च तत्र 6397 श्रुतं च शब्दः तदेव सत्यम् अवितथं लाञ्छनं यस्य
तत्तथोक्तम् । कुतः ? इत्याह--सतां विद्यमानानां जीवादीनां शासनं प्रतिपादकम् । अथवा
सताम् अर्हतां ज्ञापकम् त6398त्कार्यत्वेन यतः । इत्थम्भूतत्वमस्य सन्दिग्धमिति चेत् ? अत्राह--काल
कोविदारेका 6399 संशीतिः अत्र सतां शासने । ३७१ ख केषाम् ?
इत्याह--परीक्षणेत्यादि ।


नन्वत्रैकान्तवादिप्रयुक्ता दोषाः सन्ति तत्कथमुपादेयमिति चेत् ? अत्राह--एकान्तेत्यादि ।
विषयिण्येकान्तवादिनि विषयस्य एकान्तस्य उपचारात् एकान्तधाच्च्यैः 6400 तद्वा
दिव्यामोहैः अलं पर्याप्तमात्रेति 6401 सम्बन्धः, त6402द्दोषाणां निराकरणादिति
मन्यते । किं कृत्वा तदुपायम् 6403 इत्याह--विसंवादकम् इत्यादि । मिथ्यैकान्त
कलङ्कित 6405 विसंवादक बुद्धीक्ष्य 6406
ज्ञात्वा शास्त्रम् इत्यादि
अत्रापि सम्बध्यते । कैः ? इत्यत्राह--तर्कागमैः, तर्केण तस्यैव दृष्टेऽपि युक्तेतरविवरणात्

  1. महावाक्यमवान्तरवाक्यञ्च शास्त्रे भवतः ।

  2. महदवा
  3. आप्तप्रणीतं प्रामाणिकम्
  4. षष्ठी ।

  5. कृद्योगे कर्तरि कर्मणि च
    षष्ठी स्यात्
    --सि॰ कउ २ । ३ । ६५ ।

  6. इत्यर्थः । क्व ? इ
  7. तत्
  8. भगवदर्हतः कार्यं श्रुतम् ।

  9. का ? न काचित् आरेका
  10. धार्ष्ट्यैः
  11. पर्याप्तम् अत्र इति
  12. एकान्तवादिप्रयुक्तदोषाणाम् ।

  13. 6403
  14. शास्त्रमुपादेयम् ।

  15. दुपादेयम् ?
  16. शास्त्रमुपादेयम् ।

  17. तं
  18. कम् उद्वीक्ष्य