737 किंभूतः ? इत्याह--क्रियार्थवचनः एतेषां क्रमेण उदाहरणानि न11461 य प्र वे श क प्र क र णा
दवगन्तव्यानि । को वयः 11462को वाऽन्यः ? इत्याह--स्यात्कार11463त्यादि । परो दुर्णय इति
गम्यते । तत्प्रमितः तेन सम्यङ्नयेन प्रमितः अर्थाशः कथंचन न सर्वात्मना स्वारा11464
रात् पृथक् इत्येवं तत्त्वदर्शिनः तीर्थकरादयः संविदुः ।


इति सि द्धि वि नि श्च य टीकायाम न न्त वी र्य विरचितायां
शब्दनयसिद्धिः एकादशमः प्रस्तावः ॥ छ ॥


  1. लघीयस्त्रयान्तर्गतनयप्रवेशकप्रकरणात् ।

  2. नयः
  3. मुद्राङ्कितः इति शेषः ।

  4. स्वाधा