21 pramāṇam antareṇa nārthapratipattiḥ, nārhtapratipattim antareṇa pravṛttisāmarthyam/ pramāṇena khalv ayaṃ jñātārtham abhīpsati jihāsati vā/ tasyepsājihāsāprayuktasya samīhā pravṛttir ity ucyate/ sāmrthyaṃ punar asyāḥ phalenābhisambandhaḥ/ samīhamānas tam artham abhīpsan jihāsan vā tam artham āpnoti jahāti vā/ arthas tu sukhaṃ sukhahetuś ca, duḥkhaṃ duḥkhahetuś ca/