Adhyāya 1, Āhnika 1, Sūtra 41

329 etasmiṃś ca tarkaviṣaye —

vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ // 1.1.41 //

sthāpanā sādhanam, pratiṣedha upālambhaḥ/ tau sādhanopālambhau pakṣapratipakṣāśrayau vyatiṣaktāv anubandhena pravartamānau pakṣapratipakṣāv ity ucyete/ tayor anyatarasya nivṛttir ekatarasyāvasthānam avaśyambhāvi, yasyāvasthānaṃ tasyārthāvadhāraṇaṃ nirṇayaḥ/ nedaṃ pakṣapratipakṣābhyām arthāvadhāraṇaṃ sambhavatīti — eko hi pratijñātam arthaṃ hetutaḥ sthāpayati pratiṣiddhaṃ coddharati dvitīyasya/ dvitīyena sthāpanāhetuḥ pratiṣidhyate tasyaiva pratiṣedhahetuś coddhriyate sa nivartate/

330 tasya nivṛttau yo 'vatiṣṭhate tenārthāvadhāraṇaṃ nirṇayaḥ/ ubhābhyām evārthāvadhāraṇam ity āha/ kayā yuktyā? ekasya sambhavo dvitīyasyāsambhavaḥ/ tāv etau sambhavāsambhavau vimarśaṃ saha nivarttayataḥ — ubhayasambhave ubhayāsambhave vānivṛtto vimarśa iti/ vimṛśyeti vimarśaṃ kṛtvā/ so 'yaṃ vimarśaḥ pakṣapratipakṣāv avadyotya nyāyaṃ pravartayatīty upādīyata iti/ etac ca viruddhayor ekadharmisthayor boddhavyam/ yatra tu dharmisāmānyagatau viruddhau dharmau hetutaḥ sambhavataḥ tatra samuccayaḥ, hetuto 'rthasya tathābhāvopapatteḥ/ yathā — kriyāvad dravyam iti lakṣaṇavacane yasya dravyasya kriyāyogo hetutaḥ sambhavati tat kriyāvat, yasya na sambhavati tad akriyam iti/ ekadharmisthayoś ca viruddhayor dharmayor ayugapadbhāvinoḥ kālavikalpaḥ/ yathā — tad eva dravyaṃ kriyāyuktaṃ kriyāvat, anutpannoparatakriyaṃ punar akriyam iti/ na cāyaṃ nirṇaye niyamo vimṛśyaiva pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇaya iti, kiṃ tv indriyārthasannikarṣotpannapratyakṣe 'rthāvadhāraṇaṃ nirṇaya iti, parīkṣāviṣaye tu vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ/ vāde śāstre ca vimarśavarjam// 41 //