kalpasiddhisthānam

5

vamanakalpādhyāyah

1

Aṣṭāṅgahṛdayasaṃhitā

athāto vamanakalpaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Sarvāṅgasundarā

vamanaṃ-ūrdhvaṃ mukhena doṣaharaṇam , tasya kalpa-kalpanaṃ yojanamityartha| śeṣamāyuṣkāmīyādhyāyavadvyākhyeyam|

Āyurvedarasāyana

śrīgaṇeśāya namaḥ| atha kalpasthānārambhaḥ| vamanakalpaṃ vyākhyātuṃ pratijānīte-atheti| atha vamanakalpaḥ| tatra saṅgrahe (ka. a. 1)-"vamandravyāṇāṃ madanaphalajīmūtakekṣvākudvikośātakīkuṭajaphalāni śreṣṭhāni| teṣvapi madanaphalam| doṣadūṣyādivaśāccaiṣāmetatkalpanānāṃ ca prādhānyam| doṣādīnāmeva cātibahvavasthābhedādvamanādiṣu kalpanānāṃ vyāpadāṃ sādhanānāṃ ca yadasaṅkhyeyatvaṃ, ato buddhimatāṃ vikalpamārgadarśanārthamudāharaṇamātraṃ kalpasiddhisthānamupadekṣyate|" iti|

Aṣṭāṅgahṛdayasaṃhitā

atha madanakalpaḥ||1||
vamane madanaṃ śreṣṭhaṃ, trivṛnmūlaṃ virecane||1||
nityamanyasya tu vyādhiviśeṣeṇa viśiṣṭatā||1||

Sarvāṅgasundarā

vamanaviṣaye nityaṃ madanaṃ śreṣṭham , nirapāyitvādanyadravyaviṣaye+api vā tasyopayogāt sarvatrāniṣiddhaprasaratwācca| lāghavamicchaṃśca tantrakṛdidamavocat-`trivṛnmūlaṃ virecane'iti| yathā madanaṃ vamane nityaṃ śreṣṭhaṃ , tathā trivṛnmūlaṃ virecane , nirapāyitvādihetunā| madanaṃ varjayitwā vyādhivaśādanyasya-jīmūtādeḥ , viśiṣṭatā| vakṣyati hi (ślo. 19)- "jīmūtaṃ tu viśeṣataḥ| prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām| " iti| evaṃ trivṛnmūlaṃ varjayitwā parasya virecanadravyasya vyādhiviśeṣeṇa viśiṣṭatvam, na tu trivṛnmūlavatsarvatrāniṣiddhaprasaratvaṃ nirapāyitvaṃ ca| tathā coktam (saṅgrahe sū. a. 13)- "trivṛtsukhavirecanānām| " iti| tadevaṃ vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ viracane sarvadeti sthitam|

Āyurvedarasāyana

mānatrivṛtoḥ śreṣṭhatvamāha-vamana iti| nityaṃ avyabhicāreṇa|

Aṣṭāṅgahṛdayasaṃhitā

phalāni nātipāṇḍūni na cātiharitānyapi||2||
ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ||2||
pramṛjya kuśamuttolyāṃ kṣiptvā badhvā pralepayet||3||
gomayenānu muttolīṃ dhānyamadhye nidhāpayet||3||
mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt||4||
niṣkṛṣṭāni gate+aṣṭāhe śoṣayettānyathātape||4||
teṣāṃ tataḥ suśuṣkāṇāmuddhṛtya phalapippalīḥ||5||
dadhimadhvājyapalalairmṛditvā śoṣayetpunaḥ||5||
tataḥ suguptaṃ saṃsthāpya rkāyakāle prayojayet||6||

Sarvāṅgasundarā

athaśabdo+atra prastutau madanasya prastāve| madanasya phalāni pāṇḍūni gṛhītvā, na tvatipāṇḍūnyatikrāntapākatwāt, na cātiharitānyāmatvāt| kadā+a+adāya ? praśastanakṣatre divase| kasminnṛtau ? madhye grīṣmavasantayoḥ| evamṛtusandhau gṛhītāni pramṛjya-vyapagatamalādidoṣāṇi kṛtwā, kuśamayyāṃ muttolyāṃ-mūṭikāyāṃ, kṣiptvā punarupariṣṭādbaddhdvā ca tato gomayena tāṃ muttolīṃ limpet| anantaraṃ dhānyamadhye nidhāpayet-sthāpayet| kuśānāṃ samūho racanāviśeṣaniṣpāditaḥ kuśamuttolītyucyate| mṛdubhītāni tāni madhviṣṭagandhāni- kadācinmadhugandhāni kadācidiṣṭagandhāni,kuśaveṣṭanādaṣṭāhena jñātvā anantaramaṣṭāhe+atikrānte kuśamuttolyāḥ niṣkṛṣṭāni-bahiṣkṛtāni, anantaramātape śoṣayet| tataḥ-anantaraṃ teṣāṃ-madanaphalānāṃ, [suṣṭhu] śuṣkāṇāṃ phalapippalīruddhṛtya dadhimadhvājyapalalairmṛditvā-saṅkṣudya,punarātape śoṣayet| tataḥ-anantaraṃ, suṣṭhu guptaṃ dhārayitvā kāryakāle-vamanāvasare, tāḥ prayojayet|

Āyurvedarasāyana

madanasaṃskāramāha-phalānīti| phalāni-madanaphalāni| pramṛjya-viśodhya| kuśamuttolyāṃ-kuśamayarajjuveṣṭanikāyām| tāṃ ca muttolīṃ rajjubhirbaddhvā gomayena lepayet| anu-paścāt, dhānyarāśau nidhāpayet| saṅgrahe tu (ka. a.1) -"yavabusamāṣaśālivrīhikulatthamudgānyatamarāśau" iti| tato+aṣṭāhe gate mṛdubhūtāni madhuvadiṣṭagandhāni kuśaveṣṭanānniṣkṛṣya ātape śoṣayet| tataḥ suśuṣkāṇāṃ phalapippalīḥ-majjānaṃ, uddharet| tato dadhyādibhirmardayet| tataḥ punaḥ śoṣayet| tato guptaṃ sthāpayet| saṅgrahe tu (ka. a. 1)-"navaṃ kalaśamarajaskamākaṇṭhaṃ pūrayitvā" ityadhikam|

Sarvāṅgasundarā

atha-anantaraṃ, tataḥ-pippilībhyo, mātrāṃ-parimāṇaṃ prāyeṇa deśakālādivaśādwā mātrāṃ, vikalpyānantaraṃ tāṃ mātrāṃ jarjarīkṛtya-sañcūrṇya, madhuyaṣṭayādīnāmanyatamasya jale śarvarīṃ-sakalāṃ rātriṃ, vāsayedabhiṣavaṇāya| tataḥ-anantaraṃ, [prātaḥ] taṃ kaṣāyaṃ mṛditagālitaṃ pūrvaṃ mṛditaṃ paścādgālitaṃ-vastrapūtaṃ kṛtvā, sūtroditena vidhinā-"śvo vamyaṃ" (sū. a. 18|12) ityādigranthoktena, pibet| [tathā-] evaṃ kṛte sati, tena sādhu vamet|

Aṣṭāṅgahṛdayasaṃhitā

athādāya tato mātrāṃ jarjarīkṛtya vāsayet||6||
śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale||7||
karbudārasya bimbyā vā nīpasya vidulasya vā||7||
śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpyudake+athavā||8||
tataḥ pibetkaṣāyaṃ taṃ prātarmṛditagālitam||8||
sūtroditena vidhinā sādhu tena tathā vamet||9||

Āyurvedarasāyana

madanaprayogamāha-atheti| tataḥ-phalapippalībhyaḥ, mātrāṃ-antarnakhamuṣṭiṃ, yāvadvā sādhu manyeta| kovidāraḥ-kāñcanāraḥ| karbudāraḥ-śleṣmātakaḥ| bimbī-tuṇḍikerī| nīpaḥ-kadambabhedaḥ| vidulo-vetasaḥ| śaṇapuṣpī-ghaṇṭāravā| sadāpuṣpī-vanakārpāsī| pratyakpuṣpī-apāmārgaḥ| tena-tathākṛtena kaṣāyeṇa, sādhu vamet| anyathā tvasādhu|

Aṣṭāṅgahṛdayasaṃhitā

śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca||9||
pracchardayedwiśeṣeṇa yāvatpittasya darśanam||10||

Sarvāṅgasundarā

viśeṣeṇa śleṣmajvarādiṣu vamet| yāvatpittasya darśanam|

Āyurvedarasāyana

śleṣmajvarādau viśeṣamāha-śleṣmajvareti| śleṣmajvarādiṣu tu viśeṣeṇa punaḥpunarvāmayedāpittadarśanāt|

Aṣṭāṅgahṛdayasaṃhitā

phalapippalicūrṇaṃ vā kwāthena svena bhāvitam||10||
tribhāgatriphalācūrṇaṃ kovidārādivāriṇā||11||
pibejjvarāruciṣṭhevagranthyapacyarbudodarī||11||

Sarvāṅgasundarā

athavā madanaphalapippalīcūrṇaṃ svena-phalapippalīkwāthena, bhāvitaṃ tribhāgatriphalācūrṇānvitaṃ kovidārādijalena pibet, jwarādiṣūdarānteṣu|

Āyurvedarasāyana

vamanāntaramāha-phalapippalīti| svena-phalapippalīkvāthena| tribhāgaṃ-tṛtīyabhāgatulyaṃ, sammīlitaṃ triphalācūrṇaṃ yasmiṃstattathā| jvarādimān pibet| ṣṭhevaḥ-kaphaprasekaḥ|

Aṣṭāṅgahṛdayasaṃhitā

pitte kaphasthānagate jīmūtādijalena tat||12||

Sarvāṅgasundarā

pitte kaphasthānagate sati granthyā (jvarā) dimānnarastat-madanaphalaṃ, jīmūtādijalena pibet|

Āyurvedarasāyana

vamanāntaramāha-pitta iti| kaphasthānagate pitte tat-phalapippalīcūrṇaṃ, jīmūtādijalena pibet| jīmūtādayaḥ-śreṣṭheṣūktāḥ|

Aṣṭāṅgahṛdayasaṃhitā

hṛddāhe+adhostrapitte ca kṣīraṃ tatpippalīśṛtam||12||
kṣaireyīṃ vā---------------------------------------||13||

Sarvāṅgasundarā

hṛdayadāhe+adhoge raktapite [ca] tasya-madanaphalasya, pippalībhiḥ kwathitaṃ kṣīraṃ kṣaireyīṃ vā pibet| tantrāntare ca kṣīraśrapaṇavidhiruktaḥ-"dravyādaṣṭaguṇaṃ kṣīraṃ kṣīrāttoyaṃ caturguṇam| kṣīrāvaśeṣaḥ kartavyaḥ kṣīrapāke tvayaṃ vidhiḥ||" iti| asrapitta ityetāvatyukta ūrdhvagobhayagayorasrapittayorvamanāyogyatwādevādhograhaṇe siddhe punaradhograhaṇaṃ sukhatarapratipattyartham| kṣaireyīmiti "kṣīrāḍ ḍhañ" iti ḍhañ, "ṭiḍ ḍhāṇa" iti ṅīp|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-anyadāha-hṛddāha iti| phalapippalīśṛtaṃ kṣīraṃ kṣaireyīṃ vā hṛddāhe+adhosrapitte ca pibet| kṣaireyīṃ-kṣīrapeyām| kṣīraṃ ca-tatpippalīśṛtameva| saṅgrahe tu (ka. a.1)-"tasya vā payasaḥ śītasya santānikāñjaliṃ pitte prakupite uraḥkaṇṭhahṛdaye ca tanukaphopadigdhe|" iti|

Aṣṭāṅgahṛdayasaṃhitā

---------------------kaphacchardiprasekatamakeṣu tu||13||
dadhyuttaraṃ vā dadhi vā tacchṛtakṣīrasambhavam||13||

Sarvāṅgasundarā

kaphacchardiprasekatamakeṣu dadhyuttaraṃ-dadhisarameva hitam| athavā dadhi hitam| ubhayamapi vamane hitaṃ tacchṛtakṣīrasambhavam| tacchṛtaṃ-madanapippalīśṛtam|

Āyurvedarasāyana

anyadāha-kaphacchardīti| kaphacchardyādiṣu tu tacchṛtakṣīrajaṃ dadhi dadhyuttaraṃ vā|

Aṣṭāṅgahṛdayasaṃhitā

phalādikwāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam||14||
sarpiḥ kaphābhibhūte+agnau śuṣyaddehe ca vāmanam||14||

Sarvāṅgasundarā

kwāthaśca kalkaśca kwāthakalkau, phalādīnāṃ-madanaphalajīmūtakekṣwādīnāṃ kwāthakalkau, tābhyāṃ siddhaṃ-pakwaṃ, sarpiḥ kaphenābhibhūte+agnau śuṣyaccharīre ca vāmanaṃ hitam| kimbhūtaṃ sarpiḥ ? tatsiddhadugdhajam ,- taiśca-phalādibhiḥ śṛtaṃ(siddhaṃ), tatsiddhaṃ ca taddugdhaṃ ca tasmādudbhūtam|

Sarvāṅgasundarā

anyadāha-phalāditi| phalādīni-śreṣṭhatvenoktāni, teṣāṃ kvāthaḥ, teṣāmeva kalkaḥ, teṣāmeva kṣīrājjātaṃ sarpiḥ, ekatra siddhaṃ mandāgnau kārśye ca pibet| saṅgrahe tu (ka. a. 1)-"phalamajjacūrṇamiśreṇa vā+a+aragvadhādidravyāṇāṃ gopaghoṇṭābhūnimbabāṇavarjānāṃ sasomavalkapañcakolakānāmanyatamasya niryūheṇa sādhitaṃ lehamupayuñjīta| phalamajjacūrṇamiśreṇa vā reṇukailāśatāhvākustumburutagarakuṣṭhatvakcorakamarubakāgurugugguluvālakaśrīveṣṭakaparipelavamāṃsīśaileyakasthauṇeyakasurasā- pālevatapūtyaśokarohiṇīnāṃ dvāviṃśateranyatamasya kaṣāyeṇa sādhitāmutkārikāmodanaṃ vā bhakṣayet| phalapippalīsvarasakaṣāyaparipītairvā tilaśālitandulapiṣṭaistatkaṣāyopasṛṣṭaiḥ surasādidravyānyatamaniryūhopasṛṣṭairvā śaṣkulīrapūpānanyaṃ vā bhakṣyaṃ sādhiyitvā bhakṣayet|" iti|

Aṣṭāṅgahṛdayasaṃhitā

swarasaṃ phalamajjño vā bhallātakavidhiśṛtam||15||
ādarvīlepanātsiddhaṃ līḍhvā pracchardayetsukham||15||
taṃ lehaṃ bhakṣyabhojyeṣu tatkaṣāyāṃśca yojayet||16||

Sarvāṅgasundarā

phalamajjño vā swarasaṃ bhallātakavidhānena śṛtaṃ darvīlepaṃ yāvat paktwā līḍhvā sukhaṃ vamet| taṃ ca lehaṃ bhakṣyādiṣu tathā tasya-madanaphalasya, kaṣāyān yojayet|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-anyadāha-svarasamiti| bhallātakavidhiḥ-ukto rasāyaneṣu (hṛ.u.a. 39/72)|

Aṣṭāṅgahṛdayasaṃhitā

vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ||16||
nimbārkānyatarakwāthasamāyukto niyacchati||17||
baddhamūlānapi vyādhīn sarvān santarpaṇodbhavān||17||

Sarvāṅgasundarā

madanaphalamajjajo vā kaṣāyo vatsakādigaṇapratīvāpo (hṛ. sū. a. 15|33) nimbārkānyatarakwāthasaṃyukto vyādhīn samūlānapi niyacchati| kīddaśān ? santarpaṇajān|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-anyadāha-vatsakādīti|

Aṣṭāṅgahṛdayasaṃhitā

rāṭhapuṣpaphalaślakṣṇacūrṇairmālyaṃ surūkṣitam||18||
vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī||18||
evameva phalābhāve kalpyaṃ puṣpaṃ śalāṭu vā||19||
iti madanakalpaḥ||2||

Sarvāṅgasundarā

madanapuṣpaphalasūkṣmacūrṇaiḥ surūkṣitaṃ-tadrajasā+atidhūsaritaṃ, puṣpaṃ jighran maṇḍarasādīnāṃ tṛptaḥ , ādigrahaṇāt kṛśarākṣīrayavāgūnāṃ parigrahaḥ , tathāvidho jighran sukhī-kleśamasahiṣṇuḥ , sukhena vamet| evameva-anenaiva krameṇa, phalābhāve sati puṣpaṃ prakṛtatwānmadanasya, kalpanīyam| "athādāya tato mātrāṃ jarjarīkṛtya vāsayet| śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale||" (ślo. 6) ityādividhinā śalāṭu vā-bālamadanaṃ apakvaṃ phalaṃ vā, evaṃ kalpanīyam|

Āyurvedarasāyana

anyadāha-rāṭhapuṣpaphaleti| rāṭho-madanaḥ| suruṣitaṃ-suṣṭhu avakīrṇam| śalāṭu-bālaṃ phalam| saṅgrahe tu (ka. a. 1)-"phalapippalīnāṃ vā phalādiniryūheṇaikaviṃśatikṛtvaḥ subhāvitānāṃ kusumarajaḥsadṛśena cūrṇenāvacūrṇayet sarasi saroruhaṃ bṛhatsāyāhne tadrātrimuṣitaṃ prabhāte punaravacūrṇitamuddhṛtya haridrākṛśarākṣīrayavāgūnāmanyatamaṃ saindhavaguḍaphāṇitopetamākaṇṭhaṃ pītavānupajighran sukumāraḥ samucitagandhasampadutkliṣṭakaphapitto bheṣajadveṣī ca tathā sukhena chardayati| etena sarvamālyagandhaprāvaraṇapaṭā vyākhyātāḥ|" iti|

Aṣṭāṅgahṛdayasaṃhitā

atha jīmūtakalpa||19||
jīmūtādyāśca phalavat---------------------------||19||

Sarvāṅgasundarā

jīmūtatumbīkośātakyādyāḥ kuṭajaphalaparyantāḥ phalavat-madanaphalatulyavidhinā, kalpyāḥ|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-madanavidhiṃ jīmūtādiṣvatidiśati-jīmūtādyā iti|

Āyurvedarasāyana

atha jīmūtakalpaḥ| tatra viṣayamāha-jīmūtamiti| jīmūtaṃ-devadālī|

Aṣṭāṅgahṛdayasaṃhitā

----------------------jīmūtaṃ tu viśeṣataḥ||19||
prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām||20||

Sarvāṅgasundarā

viśeṣeṇa tu jīmūto jvarādiṣu yojyaḥ|

Aṣṭāṅgahṛdayasaṃhitā

payaḥ puṣpe+asya nirvṛtte, phale peyā payaskṛtā||20||
lomaśe kṣīrasantānaṃ, dadhyuttaramalomaśe||21||
śṛte payasi dadhyamlaṃ jātaṃ haritapāṇḍuke||21||
āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam||22||
kaphādarocake kāse pāṇḍutwe rājayakṣmaṇi||22||

Sarvāṅgasundarā

asya-jīmūtasya, puṣpe sampanne payaḥ-kṣīraṃ, jīmūtakaśṛtaṃ prayojyam| phale+asya niṣpanne payaskṛtā-jīmūtaśṛtakṣīraniṣpāditā, peyā yojyā| jīmūtaphalasya lomaśālomaśatayā mṛdukaṭhinabhedena dwaividhyam| lomaśe tasmin jīmūtaphale śṛtakṣīrasya yā santānikā-śītībhūtasyopariṣṭāddhano+avayavaḥ , taṃ vamane pibet| alomaśe jīmūtaphale-kāṭhinyamāgate, taccūrṇayutaṃ dadhyuttaraṃ-dadhisaraṃ, pibet| śṛte payasi prakṛtatwājjīmūtaphalaiḥ śṛte| kimbhūte ? haritapāṇḍuke,-lomaśālomaśayormadhyamāvasthāṃ prāpte sati, dadhyamlaṃ jātaṃ pibet| amlameva dadhi-dadhyamlam, kecittu mastu dadhyamlamityāhuḥ| jīmūtaphalena vā+a+asutya vāruṇīmaṇḍaṃ pibet| kimbhūtam ? mṛditagālitaṃ,-pūrvaṃ mṛditaṃ khajādinā, paścād gālitaṃ-prasratam| keṣu ? kaphārocakādiṣu|

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-prayogamāha-paya iti| asya-jīmūtasya, puṣpe nirvṛtte puṣpasiddhaṃ payaḥ prayoktavyam| phale phalasiddhakṣīrapeyā| lomaśe phale tatsiddhakṣīrasantānikā| cyutalomani phale tatsiddhakṣīradadhisaraṃ dadhi vā| haritapāṇḍuni phale tatsiddhakṣīrajamamlaṃ dadhi kṣīraṃ vā| haritapāṇḍubhirvāruṇīmaṇḍaṃ āsunuyāt-avasthāntaraṃ nayet| tato mṛditagālitaṃ kaphajeṣvarocakādiṣu pibet|

Aṣṭāṅgahṛdayasaṃhitā

iyaṃ ca kalpanā kāryā tumbīkośātakīṣvapi||23||

Sarvāṅgasundarā

iyaṃ ca kalpanā-'payaḥ puṣpe+asya nirvṛtte' ityādikā 'āsutya vāruṇīmaṇḍaṃ' itiparyantā, tumbīkośātakīṣvapi kāryā|

Āyurvedarasāyana

jīmūtakalpanāṃ tumbīkośātakyoratidiśatiiyamiti| iyaṃ-avasthābhedena, kalpanā tumbyāṃ kośātakīdvaye ca|

Aṣṭāṅgahṛdayasaṃhitā

paryāgatānāṃ śuṣkāṇāṃ phalānāṃ veṇijanmanām||23||
cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet||24||
dwe vā trīṇyapi vā+a+apothya kwāthe tiktottamasya vā||24||
āragvadhādinavakādāsutyānyatamasya vā||25||
vimṛdya pūtaṃ taṃ kwāthaṃ pittaśleṣmajwarī pibet||25||

Āyurvedarasāyana

anyadāha-paryāgatānāmiti| paryāgatānāṃ-pakvānām| veṇī-jīmūtaḥ| śuktiṃ-ardhapalam| anyadāha-dve veti| āpothya-jarjarīkṛtya| tiktottamasya-paṭolasya| saṅgrahe tu (ka. a. 1)-"jīvakarṣabhakekṣuśatāvarīnāmanyatamasya svarasena vā pittaje| athavā pūrvavat ghṛtaṃ siddham|" iti|ḥ

Sarvāṅgasundarā

paryāgatānāṃ-prāptasamyakpākānāṃ, phalānāṃ veṇijanmanāṃ-devadālyutpannānāṃ, cūrṇasya śuktiṃ-ardhapalaṃ, payasā vātapittābhyāmarditaḥ-āturaḥ , pibet| dwe vā trīṇyapi vā jīmūtaphalanyāpothya-jarjarīkṛtya, tiktottamasya-nimbasya, kwāthaṃ pittaśleṣmajwarī pibet| athavā, āragvadhādinavakāt-āragvadhavargādādyauṣadhanavakāt, anyatamasya kwāthe dwe vā trīṇyapi vā jīmūtaphalānyāsutya-sandhāya, tathā vimṛdya pūtaṃ kwātha pittaśleṣmajwarī pibet| garāgarī ca veṇī ca devadālī ca jīmūtaṃ ceti paryāyāḥ|

Aṣṭāṅgahṛdayasaṃhitā

jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā||26||
jware paitte, kavoṣṇena kaphavātātkaphādapi||26||
iti jimūtakalpaḥ||2||

Āyurvedarasāyana

anyadāha-jīmūtakalkamiti|

Sarvāṅgasundarā

jīmūtacurṇaṃ-phalamapi kalkīkṛtyāthavā taccūrṇaṃ pittajajware śītena jalenāloḍya pibet| tasyaiva kalkaṃ cūrṇaṃ vā kaphavātāt kaphāccodbhūte jware kavoṣṇena vāriṇā pibet|

Aṣṭāṅgahṛdayasaṃhitā

athekṣwākukalpaḥ||27||
kāsaṣwāsaviṣacśardijvarārte kaphakarśite||27||
ikṣwākurvamane śastaḥ pratāmyati ca mānave||27||

Sarvāṅgasundarā

kāsādyārte kaphārdite puruṣe vamane-vamanaviṣaye, ikṣwākuḥ śastaḥ| pratāmyati ca mānave pratamakākrāntatwādyaḥ pratāmyati narastasmiṃśca, śastaḥ|

Āyurvedarasāyana

athekṣvākukalpaḥ| tatra viṣayamāha-kāsaśvāseti| ikṣvākuḥ-kaṭutumbī| pratāmyati-mūrcchāyukte|

Aṣṭāṅgahṛdayasaṃhitā

phalapuṣpavihīnasya pravālaistasya sādhitam||28||
pittaṣleṣmajvare kṣīraṃ pittodrikte prayojayet||28||

Sarvāṅgasundarā

phalapuṣpavihīnasya-asañjātaphalapuṣpasya, [tasya-] ikṣvākoḥ, kisalayaiḥ kṣīraṃ sādhitaṃ pittaṣleṣmajvare pittodrikte prayojayet| phalapuṣpavihīnasyetyanena komalatvaṃ pratipādayati ikṣvākostantrakṛt| anyathā "pravālaiḥ sādhitaṃ kṣīraṃ pittodrikte prayojayet|" iti brūyāt| ikṣvākuphalasya jaraṭhāvastasya prayogamāha-

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-prayogamāha-phalapuṣpavihīnasyeti| vihīnatvaṃ-anutpattyā|

Aṣṭāṅgahṛdayasaṃhitā

hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi||29||
syāttadā kaphaje kāse śwāse vamyaṃ ca pāyayet||29||

Aṣṭāṅgahṛdayasaṃhitā

ikṣvākuphalasya jaraṭhāvasthasya prayogamāha---- sa0-hṛtamadhye jīrṇe-supakve, tasmin ikṣvāko phale hṛtamadhyabhāgatvācchūnyamadhye kṣīraṃ sthitaṃ sat yadā dadhi jātaṃ syāttadā kaphakāsādiṣu vamanārthaṃ pāyayet|

Āyurvedarasāyana

anyadāha-hṛtamadhya iti| hṛtamadhye-niṣkulīkṛte| jīrṇe-pakve|

Aṣṭāṅgahṛdayasaṃhitā

mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ||30||
tena takraṃ vipakvaṃ vā pibetatsamadhusaindhavam||30||

Sarvāṅgasundarā

ikṣākuphalamadhyaṃ vā mastunā pāṇḍvādyarditaḥ pibet| tena-ikṣvākuphalamadhyena, takraṃ vā vipakwaṃ madhusaindhavayutaṃ pibet| samadhusaindhavamityuktaṃ spaṣṭārtham vamanavidhau hi samadhusaindhavasya vamanasyānujñānāt|

Āyurvedarasāyana

anyadāha-mustuneti| tena-phalamadhyena| saṅgrahe tu (ka.a. 1)-"tadeva vā madhyaṃ saguḍapalalaṃ bhakṣayet| ikṣvākuphalatailaṃ vā pibet|" iti|

Aṣṭāṅgahṛdayasaṃhitā

bhāvayitvā+a+ajadugdhena bījaṃ tenaiva vā pibet||31||
viṣagulmaudaragranthigaṇḍeṣu ślīpadeṣu ca||31||

Sarvāṅgasundarā

ajādugdhena tadbījaṃ bhāvayitvā tenaiva-chagalīkṣīreṇa, viṣagulmādiṣu pibet|

Āyurvedarasāyana

anyadāha-bhāvayitveti| tenaiva-ājadugdhena, viṣādiṣu ṣaṭsu pibet|

Aṣṭāṅgahṛdayasaṃhitā

saktubhirvā pibenmanthaṃ tumbīsvarasabhāvitaiḥ||32||
kaphodbhave jvare kāse galarogeṣvarocake||32||

Sarvāṅgasundarā

saktubhiḥ-yavasaktubhiḥ, tumbīsvarasabhāvitairmanthaṃ vā pibet| kaphodbhaveṣu jvarādiṣu|

Sarvāṅgasundarā

anyadāha-saktubhiriti| kaphajeṣu jvarādiṣu manthaṃ pibet|

Āyurvedarasāyana

anyadāha-gulma iti| gulme cirakālajvare ca māṃsarasaiḥ kalkaṃ pibet|

Aṣṭāṅgahṛdayasaṃhitā

gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet||33||
naraḥ sādhu vamatyevaṃ na ca daurbalyamaśnute||33||

Sarvāṅgasundarā

kalkaṃ tumbyā māṃsarasaiḥ pibet| gulme tathā jvare prasakte-dīrghakālānubandhini| evaṃ sati puruṣaḥ sādhukṛtvā vamati| daurbalyaṃ ca na prāpnoti|

Aṣṭāṅgahṛdayasaṃhitā

tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpairavacūrṇitam||34||
chardayenmālyamāghrāya gandhasampatsukhocitaḥ||34||
itīkṣvākukalpaḥ||3||

Aṣṭāṅgahṛdayasaṃhitā

sa-(tumbyāḥ phalarasaiḥ puṣparasaiścāvacūrṇitaṃ śuṣkaiḥ-śoṣitaiḥ,tumbiphalarasaistumbipuṣpacūrṇamiśritairavacūrṇitaṃ mālyāmāghrāya sukhaṃ vamet| gandhasampat-gandhasampattimat|)

Aṣṭāṅgahṛdayasaṃhitā

ā0 r0 -anyadāha-tumbyā iti| tumbīphalarasaiḥ tumbīpuṣpacūrṇamiśritaiḥ śoṣitairavacūrṇitaṃ mālyamāghrāya sukhaṃ vamet| gandhasampat-gandhasampattimat| saṅgrahe tu (ka. a. 1)-"ikṣvakuphalasvarasaṃ vā triguṇakṣīrasādhitamuraḥsthite kaphe pīnase svarasāde ca pibet| bilvamūlaprasthakvāthena vā tumbībījāni kvāthayet| tatastamiṃstribhāgaghṛte ghṛtasamāni ca piṣṭvā tumbībījāni tadardhāṃśikāni ca pratyekaṃ jīmūtamahājālinīvatsakakṛtavedhanāni kvāthatulyameva ca trikaṭukamāvapet| tataḥ punaradhiśritya lehaṃ sādhayet| tamavalihya pramathyāmanu pibet| ayameva ca kalpaḥ kāśmaryādiṣu caturṣu mahāpañcamūlāṅgeṣu pṛthak pṛthagukto veditabyaḥ vātakaphagulmaprasaktajvareṣu||" iti|

Aṣṭāṅgahṛdayasaṃhitā

atha dhāmārgavakalpaḥ||35||
kāsagulmodaragare vāte śleṣmāśayasthite||35||
kaphe ca kaṇṭhavaktrasthe kaphasañcayajeṣu ca||35||
dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca||36||

Sarvāṅgasundarā

kāsādiṣu, tathā kaphasthānasthe vāte, śrleṣmaṇi galasthe mukhasthe ca tathā kaphasañcayajeṣvarocakadiṣu tathā,sthireṣu-dīrghakālaprarūḍheṣu, mahatsu-cātyantaṃ pravṛddheṣu, rogeṣu dhāmārgavaḥ-kośaphalākhyaḥ,iṣṭaḥ|

Āyurvedarasāyana

atha dvikośātakīkalpaḥ| tatrādau dhāmārgavakalpaḥ| tatra viṣayamāha-kāsagulmeti| dhāmārgavo-rājakośātakī|

Aṣṭāṅgahṛdayasaṃhitā

jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī||36||
kākolī śrāvāṇī medā mahāmedā madhūlikā||37||
tadrajobhiḥ pṛthaglehā dhamārgavarajonvitāḥ||37||
kāse hṛdayadāhe ca śastā madhusitādrutāḥ||38||

Sarvāṅgasundarā

jīvakarṣabhādīnāṃ pṛthak-prayekaṃ, teṣāṃ rajobhiścūrṇairmadhusitābhyāmatyantaṃ drutāḥ-dravīkṛtāḥ, dhāmārgavarajonvitāḥ taccūrṇamiśrāḥ, lehāḥ kāse hṛdayadāhe ca śastāḥ| madhūlikā madhuyaṣṭiḥ|

Āyurvedarasāyana

prayogamāha-jīvakarṣabhakāviti| vīrā-vidārī| śrāvaṇī-muṇḍī| madhūlikā-jalajaṃ yaṣṭīmadhu| pākaṃ vinā+api madhusitāyogenaiva lehatvam|

Aṣṭāṅgahṛdayasaṃhitā

te sukhāmbhonupānāḥ syuḥ pittoṣmasahite kaphe||38||

Sarvāṅgasundarā

ta eva-pūrvoktā lehāḥ, uṣṇodakānupānā vamanāya bhaveyuḥ| kaphe pittoṣmasahite sati-pittena tathā pittakāryeṇoṣmaṇā yukte|

Sarvāṅgasundarā

te-jīvakādilehāḥ| sukhāmbhaḥ-koṣṇamudakam| pittoṣmā-pittajastāpaḥ| saṅgrahe tu (ka. a. 1)-"jīvanīyānyatamacūrṇasaṃyuktān samadhuśarkarāṃstatkaṣāyairlehān pittopasarjane śleṣmaṇi vidadhyāt|" iti|

Aṣṭāṅgahṛdayasaṃhitā

dhānyatumbaruyūṣeṇa kalkastasya viṣāpahaḥ||39||

Sarvāṅgasundarā

tasya-dhāmārgavasya, kalko dhānyatumbarubhyāṃ yūṣeṇa kvāthena,upayukto viṣaghnaḥ syāt|

Āyurvedarasāyana

anyadāha-dhānyeti| dhānyaṃ-kustumbarī| yūṣaḥ-kvāthaḥ|

Aṣṭāṅgahṛdayasaṃhitā

bimyāḥ punarnavāyā vā kāsamardasya vā rase||39||
ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet||40||
tacśṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ||40||
iti dhāmārgavakalpaḥ||4||

Sarvāṅgasundarā

bimbyādīnāmanyatamasya rase-kvāthe, dhāmārgavaphalamekaṃ mṛditaṃ kṛtvā, athavā dve phale, mānase-mānovikāre, vamanaṃ ( nārthaṃ) pibet| athavā, tacchṛtakṣīrajaṃ sarpiḥ-dhāmārgavaphalasādhitaṃ kṣīrodbhavaṃ [ghṛtaṃ], phalādibhiḥ sādhitaṃ-madanaphalajīmūtakekṣvākudhāmārgavakośātakīkuṭajaiḥ ṣaḍbhiḥ pakvaṃ,mānase vamanārthaṃ pibet|

Āyurvedarasāyana

anyadaha-bimbyā iti| phalādibhiḥ-ṣaḍbhiḥśreṣṭhaiḥ| saṅgrahe tu (ka. a. 1)-"sumanaḥ saumanasyāyanīharidrācorakahaimavatīmahāsahākṣudrasahāvṛścīvabimbīpunarnavākāsamardānyatamakaṣāyeṇa dhāmārgavamekaṃ dve vā manovikāreṣu|" iti|

Aṣṭāṅgahṛdayasaṃhitā

atha kṣveḍakalpaḥ||41||
kṣveḍo+atikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate||41||
kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu||41||

Sarvāṅgasundarā

kṣveḍaḥ-tiktakośātakī, atitīkṣṇoṣṇkaṭukatvāt kuṣṭhādiṣu pragāḍheṣu-atyantacirakālajatvād dṛḍheṣu prarūḍheṣu,praśasyate|

Āyurvedarasāyana

atha kṣveḍakalpaḥ| tatra viṣayamāha-kṣveḍa iti| kṣveḍaḥ-kośātakī|

Aṣṭāṅgahṛdayasaṃhitā

pṛthak phalādiṣaṭkasya kvāthe māṃsamanūpajam||42||
koṣātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet||42||

Sarvāṅgasundarā

pṛthak phalādiṣaṭkasya- madanaphalekṣvākvādikasya, kvāthe māṃsamanūpajaṃ kośātakyā samaṃ-tayā tulyaṃ, siddhaṃ-pakvaṃ,tadrasaṃ tasya māṃsasya rasaṃ, lavaṇānvitaṃ pibet |

Āyurvedarasāyana

prayogamāha-pṛthagiti|

Aṣṭāṅgahṛdayasaṃhitā

phalādipippalītulyaṃ siddhaṃ kṣveḍarase+athavā||43||

Sarvāṅgasundarā

phalādipippalyo- madanaphalajīmūtekṣvākuphalamadhyabījāni, tābhistulyamānūpaṃ māṃsaṃ samakṣveḍarasena siddhaṃ vā pibet|

Āyurvedarasāyana

anyadāha-phalādīti| pippalyo-bījāni, taistulyamānūpamāṃsam|

Aṣṭāṅgahṛdayasaṃhitā

kṣveḍakvāthaṃ pibetatsiddhaṃ miśramikṣurasena vā||43||
iti kṣveḍakalpaḥ||4||

Sarvāṅgasundarā

yadvā, ikṣurasena miśraṃ kṣeḍakvāthe siddhamānūpajaṃ māṃsarasaṃ salavaṇaṃ pibet|

Āyurvedarasāyana

anyadāha-kṣveḍakvāthamiti|

Āyurvedarasāyana

atha kuṭajakalpaḥ| tatra viṣayamāha-kauṭajamiti|

Aṣṭāṅgahṛdayasaṃhitā

atha kuṭajaphalakalpaḥ||44||
kauṭajaṃ sukumāreṣu pittaraktakaphodaye||44||
jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam||44||

Sarvāṅgasundarā

kuṭajaṃ sukumāreṣu-atyantavamanāsahiṣṇuṣu, pittaraktakaphodaye-atiśayenādhike tasmin, tathā jvarādiṣu, vamane ṣreṣṭham|

Aṣṭāṅgahṛdayasaṃhitā

sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā||45||
pāyayetkauṭajaṃ bījaṃ yuktaṃ kṛṣarayā+athavā||45||
saptāhaṃ vā+arkadugdhāktaṃ taccūrṇaṃ pāyayetpṛthak||46||
phalajīmūtakekṣvākujīvantījīvakodakaiḥ||46||
iti kuṭajaphalakalpaḥ||5||

Sarvāṅgasundarā

sarṣapādīnāṃ pṛthak toyena-kvāthena, saindhavasya ca jalena, kuṭajabījaṃ pāyayet| athavā,kṛśarayā saha kauṭajaṃ pāyayet| athavā, saptāhamarkadugdhāktaṃ kuṭajabījacūrṇaṃ pṛthak madanaphalādyudakaiḥ pāyayet|

Āyurvedarasāyana

prayogamāha-sarṣapāṇāmiti|

Aṣṭāṅgahṛdayasaṃhitā

vamanauṣadhamukhyānāmiti kalpadigīritā||47||
bījenānena matimānanyānyapi ca kalpayet||47||

iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ pañcame kalpasiddhisthāne vamanakalpo nāma prathamo+adhyāyaḥ||1||

Sarvāṅgasundarā

vamanauṣadhamukhyānāṃ-śardiṣi prādhanānāmauṣadhānāṃ,iti evaṃ prakāreṇa, kalpasya dik-gatiḥ,īritā-kalpamārga uditaḥ| anena bījena-anayā diśā, sumatiranyānyapi vamanauṣadhāni kalpayediti| iti ṣrīmṛgāṅkadattaputraṣrīviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ pañcame kalpasiddisthāne vamanakalpo nām prathamo+adhyāyaḥ samāptaḥ||1||

Aṣṭāṅgahṛdayasaṃhitā

ā raṃ-vamanayogānupasaṃharati-vamanauṣadheti| iti hemādriṭīkāyāmāyurvedarasāyane| vāntyauṣadhaprakaraṇaṃ sāmastyena nirūpitam||1||