Sarvāṅgasundarā

balādīni pratyekaṃ palonmitāni, tathā+aṣṭau [ phalāni-] madanaphalāni prāyeṇa palaṃ syuḥ, śāgamāṃsāt pañcāśatpalāni, apsu caturbhāgāvaśeṣaṃ pacet| pūtaśca kvātho yavanyādibhiḥ kalkaistathā guḍādibhiryuktaḥ sukhoṣṇo lavaṇayutaśca bastyarthaṃ parikalpitatvādbastiḥ sarvagadānāmapahantā svasthe ca hitaḥ svāsthyānuvṛttikṛttvāt jīvano bṛṃhaṇaśca| atra caturthaśeṣagrahaṇamanarthakam| yato vakṣyati (ka. a. 6/14)- "kvāthaṃ dravyapale kuryātprasthārdhaṃ pādaśeṣitam|" iti| atrocyate| vakṣyamāṇaparibhāṣāpramāṇamatra nāśrīyata iti pratipādanāya caturthaśeṣopādānam| tena nirūhayogyakvāthārthaṃ dravyāccaturguṇaṃ jalaṃ kṣiptvā caturbhāgāvaśeṣaṃ grāhyamitīhāvatiṣṭhate| evamanyatrāpi nirūha upayujyate| ye tu tantrakārābhiprāyamavidantaḥ saralāśamukhīkāste sāmānyaparibhāṣoktapramāṇaṃ jalaṃ kṣiptvā caturaṃśaśeṣaṃ grāhyāmiti vadanti, śeṣaṃ sthitam| tathā yavānyādikalkasya paladvayamātraṃ grāhyam, "svasthe kalkapaladvayam|" (hṛ. sū. a. 19/44) iti vacanāt| snehaścātra kvāthe caturthāṃśaḥ ṣaṣṭhāṃśo+aṣṭamāṃśaḥ krameṇa vātapittakapheṣu yojyaḥ| uktaṃ ca (hṛ. sū. a. 19/39)- "tataḥ kvāthāccaturthāśaṃ snehaṃ vāte prakalpayet| pitte svasthe ca ṣaṣṭhāṃśamaṣṭamāṃśaṃ kaphe+adhike|| iti| madhulavaṇe ca yathā nātyacśatā nātilavaṇatā ca bastau syāttathā yojayitavye| uktaṃ ca (hra.sū a . 19/41)- madhupaṭvādiṣeṣaṃ ca yuktyā eva (iti)| bastau ca yatra kalko na paṭhitastatrāmumeva kalkaṃ dadyāt| upajātivṛtte indravajrā ca|