Sarvāṅgasundarā

vamanaviṣaye nityaṃ madanaṃ śreṣṭham , nirapāyitvādanyadravyaviṣaye+api vā tasyopayogāt sarvatrāniṣiddhaprasaratwācca| lāghavamicchaṃśca tantrakṛdidamavocat-`trivṛnmūlaṃ virecane'iti| yathā madanaṃ vamane nityaṃ śreṣṭhaṃ , tathā trivṛnmūlaṃ virecane , nirapāyitvādihetunā| madanaṃ varjayitwā vyādhivaśādanyasya-jīmūtādeḥ , viśiṣṭatā| vakṣyati hi (ślo. 19)- "jīmūtaṃ tu viśeṣataḥ| prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām| " iti| evaṃ trivṛnmūlaṃ varjayitwā parasya virecanadravyasya vyādhiviśeṣeṇa viśiṣṭatvam, na tu trivṛnmūlavatsarvatrāniṣiddhaprasaratvaṃ nirapāyitvaṃ ca| tathā coktam (saṅgrahe sū. a. 13)- "trivṛtsukhavirecanānām| " iti| tadevaṃ vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ viracane sarvadeti sthitam|