Sarvāṅgasundarā

pakṣmarodhe romasu prakarṣeṇa vṛddheṣu śuddhaśarīrasya narasya bhravo+adhastādvou bhāgāvutsṛjya-vihāya, pakṣmato bhāgaṃ hitvā yavamātraṃ-yavasaṃsthānaṃ, tiryak chittvā klinnavastreṇa raktamapanayet| rakte cālpībhavati sati vakrayā sūcyā mudgamātrāntaraiḥ padaiḥ sīvyet| tato lalāṭe paṭṭaṃ badhvā tatra ca paṭṭe sīvanasūtrakaṃ nātigāḍhaślathaṃ sūcyā vinikṣipet| anantaraṃ mākṣīkaghṛtakavalikāṃ yojayet| na cātra bandhaṃ kuryāt| pīḍāyāṃ satyāṃ nyagrodhādi kaṣāyaiḥ kṣīrayutaiḥ secayet| pañchame divase sūtramapanīya vraṇaṃ gairikeṇāvacūrṇayet| tīkṣṇaṃ ca nasyādi yuñjyāt|