Sarvāṅgasundarā

pippalyādayaścatvāro rogā eṣāṃ madhye+asādhyāḥ| tantrikā yāpyā| anyāṃstu viṃśatirogān sādhayet| iti-evaṃ prāguktena prakāreṇa, pañcaviṃśatirāmayā vibhāgenoktāḥ| anenānyatantrakṛtāṃ saṅkīrṇakarṇarogakathanaṃ sūcayati| saṅkhyānaṃ ca sukhasmaraṇārthamatra kṛtamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne karṇarogavijñānīyo nāma saptadaśo+adhyāyaḥ samāptaḥ|| 17||