nāsārogapratiṣedhādhyāyaḥ

20

Aṣṭāṅgahṛdayasaṃhitā

athāto nāsārogapratiṣedhaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) sarveṣu pīnaseṣvādau nivātāgārago bhajet||1||
snehanasvedavamanadhūmagaṇḍūṣadhāraṇam||1||
vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam||2||
laghvamlalavaṇaṃ snigdhamuṣṇaṃ bhojanamadravam||2||
dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam||3||
yavagodhūmabhūyiṣṭhaṃ dadhidāḍimasārikam||3||
bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ||4||
kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet||4||
jighreccorakatarkārīvacājājyupakuñcikāḥ||5||