Sarvāṅgasundarā

kṛṣṇān tilān vahati-asthire jale, saptarātrīrvigatareṇūṃstathā dṛḍhavasanasaṃyatān vāsayet| etāṃśca praviralān vikīrya pratidinaṃ saṃśoṣayet| tathaiva-pūrvoktena prakāreṇa, kṣīre sthitānanudinaṃ pratisārya śoṣitān sapta rātrīrevaṃ madhuyaṣṭīkvathite ca jale vāsayedviśoṣayecca| vasantatilakāvṛttam| punarapi ca pītakṣīrāṃstāṃstilān pūrvavadevātiśayena śoṣitānapagatatuṣaṃstathā virajasaḥ sañcūrṇya naladādyaiḥ sucūrṇitairyojayet| āryā| tānevāha-naladetyādi| aupacchandasikam| padmakādītyādi| kimbhūtairnaladādibhiḥ ? padmakādigaṇasahitaiḥ sucūrṇitairyojayitvā caitat tilapiṣṭaṃ sakalacorakādigandhadravyasiddhena kṣīreṇa saha pīḍayet| tatastattailaṃ sairyakā(śaileyā)dibhirnaladādibhiśca kalkīkṛtairdugdhasahitaiḥ pacet| indravajrā| etat gandhatailamativīryamasthisthiratvakṛdāmayāśca pavanapittotthānativīryān vyāpino+apyāśu jayati vividhaiḥ-pānanasyādibhiḥ, upayogaiḥ| svāgatā| śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne bhaṅgaprati- ṣedho nāma saptaviṃśo+adhyāyaḥ samāptaḥ|| 27||