bhagandarapratiṣedhādhyāyaḥ

28

Aṣṭāṅgahṛdayasaṃhitā

athāto bhagandarapratiṣedhaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ||1||
arśonidānābhihitairaparaiśca niṣevitaiḥ||1||
aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ||2||
prāyeṇa piṭikāpūrvo yo+aṅgule hyaṅgule+api vā||2||
pāyorvraṇo+antarbāhyo vā duṣṭāsṛṅmāṃsago bhavet||3||
bastimūtrāśayābhyāsagatatvātsyandanātmakaḥ||3||
bhagandaraḥ sa sarvāśca dārayatyakriyāvataḥ||4||
bhagabastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ||4||
vātamūtraśakṛcchukraṃ khaiḥ sūkṣmairvamati kramāt||5||