Āyurvedarasāyana

dinacaryāyā arthahetuviṣayatvaṃ darśayati-nityamiti| viṣayeṣvasaktaḥ pumānarogo bhavati-asātmyendriyārthasaṃyogajān rogānna prāpnoti, yo hi nityaṃ hitāvevāhāravihārau sevate, samīkṣya kāryaṃ karoti, pātrebhyo dadāti, sarveṣu sāmyena vartate, satyaṃ bhāṣate, krodhahetāvapi na krudhyati, āptāṃśca gurvādīnupasevata iti| uktaṃ ca dinacaryāyām (hṛ. sū. a. 2/29)- "na pīḍayedindriyāṇī na caitānyatilālayet" ityādi| saṅgrahe tu (sū.a. 5)-"artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu| jitendriyaṃ nānupatanti rogāstatkālayuktaṃ yadi nāsti davam|| kālo+anukūlo viṣayā manojñā dharmyāḥ kriyāḥ karma sukhānubandhi| sattvaṃ vidheyaṃ viśadā ca buddhirbhavanti dhīrasya sadā sukhāya||" iti|

iti hemādriṭīkāyāmāyurvedarasāyane| rogānutpādanādhyāyaḥ sāmastyena nirūpitaḥ|| 4||