mātrāṣitīyādhyāyo+aṣṭamaḥ

8

Āyurvedarasāyana

mātrāśitīymadhyāyaṃ vyākhyātuṃ pratijānīteatheti| yataḥ pūrve+adhyāye "āhāro varṇitastatra tatra tatra ca vakṣyate|" ityuktam (hṛ. sū. a. 7/53)| sa cāsādhāraṇo yathāsvaṃ vaktavyaḥ| asādhāraṇārthamayamadhyamadhyaḥ| ata eva mātrāśitīyaḥ| mātrāśabdena samyamyogo lakṣyate| sa cāsamyagyogasya tyāgātsambhavati| sa punaḥ satpadhāsaṅkīrṇāśanaṃ, viruddhāśanaṃ, amātrāśarma,ajīrṇāśanaṃ, samaśanaṃ, adhyaśanaṃ, viṣamāśanaṃ ceti| tatra niṣiddhanāṃ gṛhe niṣiddhairvā saha niṣiddhaṃ cānnaṃ yatra bhujyate tat-saṅkīrṇā śanam| tacca "śatrusatragaṇākīrṇagaṇikāpaṇikāśanam|" ityādyuktam (hṛ. sū. a. 2/43)| viruddhāśanam-ahitāśanam| tacca "viruddhamapi cāhāraṃ" ityādyuktam (hṛ. sū. a. 7/29)| amātrāśanādīnyatrotryante| mātrāvadapi yannajīryati tat-ajīrṇāśanam| samaśanādīnyatraiva lakṣayiṣyati|a