Sarvāṅgasundarā

te rasabhedāḥ-triṣaṣṭirūpāḥ, rasato-rasavaśena, tathā+anurasato-anurasavaśena, tathā tāratamyaparikalpanayā-ayaṃ madhuro+ayaṃ madhurataro+ayaṃ madhuratama ityevaṃrūpā yā tayā ca, gaṇanāṃ samatītāḥ-saṅkhyāmatikrāntāḥ sambhavanti| doṣetyādi| doṣāḥ-vātādayo, bheṣajāni-harītakyādīni, doṣāśca bheṣajāni ca doṣabheṣajāni, teṣāṃ vaśo-anurodhaḥ sāmarthyaṃ vā, tasmāddhetubhūtādrasabhedā upayojyāḥ, na doṣamanapekṣya bheṣajaṃ vā+anapekṣya| evamevopayojyā ityarthaḥ| tathā ca muniḥ (ca. sū. a. 26|23)- "kvacideko rasaḥ kalpyaḥ saṃyuktāśca rasāḥ kvacit| doṣauṣadhādīn sañcintya bhiṣajā siddhimicchatā||" iti| doṣabheṣajavaśādityupalakṣaṇārtham| deśādivaśādapi doṣādīn vīkṣya rasabhedā upayojyāḥ| yathā,-pavane jetavye madhurāmlau madhurāmlalavaṇā veti| svāgatā ranabhagairgurukāntā iti| iti śrīmṛgāṅkadattaputra śrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne rasabhedīyādhyāyo daśamaḥ samāptaḥ|| 10||