Sarvāṅgasundarā

doṣāṇāṃ-pṛthagrūpāṇāṃ saṃsargasannipātāditaratamabhedenā+a+anantyaṃ yātānāṃ yā gatiḥ, tathā teṣāmeva sthānavṛddhikṣayalakṣaṇā yā gatiḥ, tathā tiryagūrdhvādholakṣaṇā yā gatiḥ, tathā śākhākoṣṭhāsthisandhilakṣaṇā ca yā gatiḥ, tayā| atiricyante-bahavo bhavantyupakramāḥ| katham ? ityāha-grāhibhedyādibhedataḥ,-grāhī ca bhedī ca grāhibhedinau, tāvādī yeṣāṃ-rogānurodhānnānāvidhānāmupakramāṇāṃ, te grāhibhedyādayaḥ, teṣāṃ bhedo-viśeṣo, grāhibhedyādibhedaḥ, tasmāt| yadyapyatiricyante-anantāḥ sampadyante, tathā+api dvitvāt-santarpaṇāpatarpaṇarūpāt, na te+atiricyante| santarpaṇarūpatvamapatarpaṇarūpatvaṃ vā varjayitvā na teṣāmupakramāṇāṃ rūpāntaraṃ sambhavatītyarthaḥ| kathamiva nātiricyante? ityāha-bhinnā api gadā iva| yathā,-vātādidoṣavaśānnānāvidhā api jvarādayo bṛṃhaṇalaṅghanasādhyatvaṃ [sāmatvaṃ nirāmatvaṃ vā ] nātivartante, yathopakramā apīti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dvividhopakramaṇīyādhyāyaścaturdaśaḥ samāptaḥ|| 14||