Sarvāṅgasundarā

te doṣāḥ samyak-suṣṭhu, śuddhibhiḥ-vamanavirecanalakṣaṇābhiḥ, nirhriyante-niṣkāsyante| ke doṣāḥ ? ityāha-snehaklinnā ye, tathā koṣṭhagā dhātusthāśca, tathā srotolīnāḥ, tathā śākhāsvasthiṣu ca sthitāḥ| kimbhūtāḥ ? svedairdravīkṛtya koṣṭhaṃ nītāḥ-udaraṃ prāpitāḥ| śālinīvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne svedavidhyadhyāyaḥ saptadaśaḥ samāptaḥ|| 17||