Sarvāṅgasundarā

na kevalaṃ bastiḥ, yāvacchirāvyadho+api cikitsārddhaḥ sarvā vā cikitsetyupadiṣṭaḥ| kutaḥ ? nijetyādinā| nijāḥ-vātādisamutthāḥ, āgantavo-viṣavahnyādisamutthāḥ, nijāścāgantavaśca te ca te vikārāśca nijāgantuvikārāḥ, tānkartuṃ śīlaṃ yasya tannijāgantuvikārakāri, tacca tadraktaṃ ca nijāgantuvikārakāriraktaṃ, tasyauṣadhatvena| tatra visarpavidradhiprabhṛtirogaviśeṣopaśamakaraṇāccikitsārddhaḥ śirāvyadha upaviṣṭaḥ| tathā, apare+ati ye rogāḥ śītoṣṇasnigdharūkṣādyairapyupakramairanupaśāntāḥ, te+api śirāvyadhasādhyāḥ| ata eva sarvā+api cikitsā śirāvyadha ukta iti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne bastividhirnāmaikonaviṃśo+adhyāyaḥ samāptaḥ|| 19||