Sarvāṅgasundarā

śalyāni-dhātuviṣāṇaveṇvādijāni, pradeśāḥ-tvaṅmāṃsādayaḥ, yantrāṇi-svastikādīni, teṣāṃ bahurūpatāmavekṣya- nānākāratāṃ jñātvā, taistairupāyaiḥ-uktānuktairvijñānasādhanakāraṇaiḥ, matimān-bhiṣak, śalyaṃ jānīyāt tathā+a+akarṣediti| saṅgrahe coktam (sū. a. 37)-"vraṇe prasanne prānteṣu nātisparśāsahiṣṇuṣu| alpe śophe ca tāpe ca niḥśalyamiti nirdiśet|" iti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne śalyāharaṇa- vidhirnāmāṣṭāviṃśo+adhyāyaḥ samāptaḥ|| 28||