Sarvāṅgasundarā

rāga ādiryeṣāṃ te rāgādayaḥ| ādiśabdena dveṣalobhādiparigrahaḥ| rujantīti rogāḥ| dehamanasī santāpayantītyarthaḥ| nanu manaḥsthitatvānmana eva te rujantīti vaktuṃ yuktam| maivam| dehamanolakṣaṇayorvastunorādhārādheyabhāvena sthitatvāddvayorapi santāpo yuktaḥ| yathā ādheyenāyogolakena santaptena tadādhārasya kaṭāhādeḥ santāpaḥ| ādhāreṇa ca kaṭāhādinā santaptenādheyasya ghṛtādeḥ santāpaḥ| tadevaṃ rāgādayo dvayaṃ rujantīti nyāyyametat| tathā satatānuṣaktāḥ sarvakālaṃ prasṛtāḥ, sahajā ityarthaḥ| aśeṣakāyaprasṛtā aśeṣaścāsau kāyaścāśeṣakāyaḥ| tatra prasṛtā anugatāḥ| yadvā+aśeṣāśca te kāyāścāśeṣakāyāḥ| sarvāṇi śarīrāṇi gajaturagoragādisambamdhīni tāni prakarṣeṇa sṛtā gatāḥ| tathā aśeṣāḥ na vidyate śeṣo yeṣāṃ te+aśeṣāḥ sarve samūlāḥ| sabījā ityarthaḥ| tathautsukyamohāratidāḥ| autsukyaṃ viṣayotkaṇṭhā gato+abhilāṣaḥ| mohaḥ kāryākāryānabhijñatvam| aratiranavasthitiḥ| sthānāsanādiṣu| autsukyaṃ ca mohaścāratiśca tā dadati ye rāgādayasta evam| tānevaṃvidhān yo bhagavān jaghāna tasmai tathābhūtāyāpūrvavaidyāya namo+astu| taṃ pūjayāmītyarthaḥ| ata evāsāvapūrva āścaryabhūto vaidyaḥ| anyo hi yo vaidyaḥ sa jvarādīnapyacirotthitān rogānetadviśeṣaṇaiuraparāmṛṣṭānna tathā hartuṃ samarthaḥ| kimuta rāgādīnasādhyalakṣaṇalakṣitān| tathā cāsādhyalakṣaṇam|(asminnevādhyāye ślo. 32)"anupakrama eva syāt sthito+atyantaviparyaye| autsukyamohāratikṛd" iti| yadvā na vidyate pūrvo yasmādasāvapūrvaḥ| pūrvebhyaḥ prathama ityarthaḥ| apūrvaścāsau vaidyo+apūrvavaidya ityarthaḥ| evaṃvidhaṃ cābhimatanamaskāraślokaṃ viracayan granthakṛdgranthasya rogopaśāṃtiḥ prayojanamiti pratipādayati| tathā cāha carakamuniḥ (sū. a. 1|52)"dhātusāmyakriyā coktā tantrasyāsya prayojanam" iti| evaṃ ca dhātusāmyena prayojanena prayojanavadidaṃ tantram| tathā tatpāṭhāttadarthāvabodhāttadvidhyanuṣṭhānācca ārogyākhyasyopeyasya tathābhimatasyāyuṣaḥ parasya puruṣārthasya mokṣākhyasya ca paramārthata idameva tantramupāyaḥ| asmāccopāyopeyalakṣaṇasambadhāt sambandhavadidaṃ tantram| tathā hetuliṅgauṣadhyākhyaskandhatrayamasyābhidheyaṃ tenābhidheyenābhidheyavattantram| evaṃ ca granthakṛtātra prayojanasanbandhābhidheyā yuktyaivoktāḥ| indravajropendravajrāviracitatvādupajātivṛttam| yathā, "anantarāpāditalakṣmaśobhau pādau bhavetāṃ vividhairvikalpaiḥ| yāsāmimāvanyayatiprapañcau smṛtāḥ smṛtijñairupajātayastāḥ||" iti| sarvatraiva cātra tantre+anuṣṭubhā samānīpramāṇīvitānādibhedabhinnatayā viracanam| yatpunaravasarāntare vṛttāntaraviracanamiha tatsalakṣaṇaṃ vyañjayiṣyāmaḥ|