Sarvāṅgasundarā

ata uttaraṃ, ato+asmātkalpasiddhisthānādūrdhvamuttaratantram| bālopacaraṇīyaḥ| bālāmayapratiṣedhaḥ| bālagrahapratiṣedhaḥ| bhūtavijñānīyaḥ| bhūtapratiṣedhaḥ| unmādapratiṣedhaḥ| apasmārapratiṣedhaḥ| vartmarogavijñānīyaḥ| vartmarogapratiṣedhaḥ| sandhisitāsitarogavijñānīyaḥ| timirapratiṣedhaḥ| liṅganāśapratiṣedhaḥ| sarvākṣirogavijñānīyaḥ| sarvākṣirogapratiṣedhaḥ| karṇarogavijñānīyaḥ| karṇarogapratiṣedhaḥ| nāsārogavijñānīyaḥ| nāsārogapratiṣedhaḥ| mukharogavijñānīyaḥ| mukharogapratiṣedhaḥ| śirorogavijñānīyaḥ| śirorogapratiṣedhaḥ| vraṇavijñānīyapratiṣedhaḥ| sadyovraṇapratiṣedhaḥ| bhaṅgapratiṣedhaḥ| bhagandarapratiṣedhaḥ| granthyarbudaślīpadādivijñānīyaḥ| granthyarbudādipratiṣedhaḥ| kṣudrarogavijñānīyaḥ| kṣudrarogapratiṣedhaḥ| guhyarogavijñānīyaḥ| guhyarogapratiṣedhaḥ| viṣapratiṣedhaḥ| sarvaviṣapratiṣedhaḥ| kīṭalūtādiviṣapratiṣedhaḥ| mūṣikālarkaviṣapratiṣedhaḥ| rasāyanādhyāyaḥ| vājīkaraṇādhyāya iti| evamete catvāriṃśadadhyāyā uttaratantram| taditi bālasya parāmarśaḥ| dvau dvāviti vartmani dvau, sandhau dvau, yathāsaṃkhyena| traya iti dṛktamoliṅganāśeṣu pratyekamekaikaḥ| granthyādikṣudrarogaguhyarogeṣu pṛthagdvayaṃ pratyekaṃ dvau dvau| anapatyānāmaprajānāṃ puṃsāṃ catvāriṃśo+adhyāyo bījapoṣaṇaḥ śukravṛddhiheturiti| ityevamanena prakāreṇa, saviṃśamadhyāyaśataṃ ṣaḍbhiḥ sthānaiḥ sūtraśārīranidānacikitsākalpasiddhyuttaratantrairudīritamiti bhadram| iti

śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāna āyuṣkāmīyo+adhyāyaḥ prathamaḥ|| 1||