Sarvāṅgasundarā

lohitaṃ vātena hetunā+avasthitaṃ-kukṣau pavanena ruddhaṃ, garbhaṃ bruvate+anabhijñāḥ| nañatra paryudāse, abhijñasaddṛśā ityarthaḥ| kutasteṣāṃ bhrāntiḥ ? iti tadvījamāha-garbhākṛtitvāditi| garbhasyākṛtiḥ-saṃsthānamunnatyādikam, tathā "hṛllāsadaurhṛda" (hṛ. ni. a. 11/51) ityādi raktagulmanidānoktaṃ lakṣaṇaṃ, vātaruddhalohitāvasthitau garbhasthitau cobhayatra samānam| ato+alpabuddhitvādavasthitaṃ lohitaṃ garbhaṃ bruvate| kaṭukoṣṇādibhiḥ-avasthitalohitasrutihetubhiḥ, srute kevala eva rakte-garbharahite, jaḍāḥ nirbuddhayo, bhūtahṛtamiti garbhaṃ vadanti| punaḥśabdaḥ śirasaḥ kampaṃ kṛtvā teṣāmasambhāvyāṅgīkāreṇa sarvajanaprathitena jaḍatvaṃ sahetukaṃ pratipādayati| ata evāha-yato,-yasmāt, mūrteḥ-śarīrasya, haraṇaṃ taiḥ-bhūtaiḥ, na ddṛṣṭaṃ-na kvacidupalabdham, ataḥ-asambhāvyavastupratijñānāt, teṣāṃ jaḍatvamityarthaḥ| nanu, etadapi kathamucyate ? ityāha-ojośanatvāt| yasmātte bhūtā ojośanāḥ-ojobhakṣaṇamaryādāḥ| athavā kadācitte-bhūtā ullaṅghitamaryādāḥsyuḥ| taiḥ-tathābhūtaiḥ, avyavasthaiḥ-avyavasthāvasthitaiḥ, bhūtairgarbhasya mātā nopekṣyeta, api tu hriyetaiva| tathā hi-yathā garbhamātopacitaśarīrā na tathā garbha iti| upajātīndravajrākhye vṛtte|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭaṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne garbha vyāpannāma dvitīyo+adhyāyaḥ samāptaḥ|| 2||