Sarvāṅgasundarā

ṣaḍaṅgaṃ-ṣaḍavayavaṃ, aṅgaṃ-śarīram| tānyeva ṣaḍaṅgānyāhaśiraḥ, tathā+antarādhiḥ, tathā dvau bāhū-vāmadakṣiṇau, tathā sakthinī dve-vāmadakṣiṇe, iti-evaṃ, samāsataḥ-saṅkṣepeṇa, ṣaḍaṅgam| vistareṇa punaranekāvayavam| antarādhiśabdena śirobāhusakthivarjaḥ sarvo madhyabhāga ucyate| ādhīyante-nibadhyante yathāyathaṃ śarīrasyāntaḥ sthāpyante prākkṛtena karmaṇā śiraḥprabhṛtayaḥ pañcāvayavā yasmin so+antarādhiḥ| tasya-ṣaḍavayavasyāṅgasya, akṣihṛdayādikaṃ pratyaṅgam| ādiśabdena karṇanāsāpāṇipādādiparigrahaḥ| avayavamavayavaṃ prati yo+avayavaḥ, tatpratyaṅgamucyate| śarīraṃ vyomavāyvādipañcamahābhūtātmakaṃ cetanādīnāmadhiṣṭhānam|