Sarvāṅgasundarā

dānaṃ-dhanādityāgaḥ, tacchīlayati-abhyasyati dānaśīlaḥ| "śīlikāmi" ityādinā ṇaḥ| dayā-dīneṣvabhyupapattiḥ| maitrī-sarvasattvānāmātmabhāvanam| na kevalaṃ pūrvoktaṃ (ślo-106)- "svaṃ svaṃ hastatrayaṃ" ityādi "varddhamānaṃ śanaiḥ" ityetatparyantaṃ yallakṣaṇaṃ, taccharīrasyāyurvṛddhyādihetuḥ| yāvadayaṃ dānaśīlādigaṇo maitryavasānaḥ puṇyāyurvṛddhikṛt| dānādayaśca yathāsambhavaṃ kecitpuṇyakṛtaḥ, kecidāyurvṛddhikṛtaḥ, kecidubhayakṛtaśca| anyebhyaśca mahāpuruṣalakṣaṇebhyo+asyaiva gaṇasya jyāyastvaṃ pratipādayatā śāstrakṛtā+adhyāyāvasāne granthasyāsya nirdeśaḥ kṛta iti|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne+aṅga vibhāgo nāma tṛtīyo+adhyāyaḥ samāptaḥ|| 3||