Sarvāṅgasundarā

iti-evaṃ, vistareṇa mūtrāpravṛttiḥ-apravartanaṃ, tato jātā rogāḥ, nidānāni ca lakṣaṇāni ca, taiḥ prakarṣeṇoktāḥ| ūrdhvamityato+adhyāyādanantaraṃ tulyasthānasaṅkhyāditvāt mūtrātipravṛttijāḥ-pramehākhyāḥ, rogā vakṣyante-vadiṣyante| anenāsya granthakṛtā yuktyā sambandho+abhihita iti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne mūtrāghātanidānaṃ nāma navamo+adhyāyaḥ samāptaḥ|| 9||