Āyurvedarasāyana

kāsādibheṣajamanyonyamatidiśati----kāsaśvāseti| upācaredityanuvartyam| [ vaṅgasene tu- (hikkādhikāre ślo. 18)-"prāṇāvarodhatarjanavismāpanabhayabhāṣakaiścaghoraiḥ| kathāprayogaiḥ śamayeddhikkāṃ ghorāṃ manoghātaiḥ|| hikkārtasya payaścchāgaṃ hitaṃ nāgarasādhitam| rasaṃ pibetphalinyā ]śca lājasaktūn sasaindhavān|| pravālaśaṅkhatriphalācūrṇaṃ madhughṛtāplutam| pippalī gairikaṃ ceti leho hikkānivāraṇaḥ|| kolamajjā+añjanaṃ lājā tiktā kāñcanagairikam| kṛṣṇā dhātrī sitā śuṇṭhī kāsīsaṃ dadhināma ca|| pāṭalyāḥ saphalaṃ puṣpaṃ kṛṣṇā kharjūramustakam| ṣaḍete pādikā lehā hikkāghnā madhusaṃyutāḥ|| nirdhūmāṅgāranikṣiptaślakṣṇamāṣarajobhavaḥ| hikkāḥ pañca nihantyāśu dhūmaḥ pīto na saṃśayaḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| śvāsahikkāprakaraṇaṃ sāmastyena nirūpitam|| 4||