Sarvāṅgasundarā

utkleśanaṃ-utkleśo,-doṣāṇāmucchūnāvasthaiva| āmāśayotkleśāt sambhavo-janma, yāsāṃ tā āmāśayotkleśabhavāḥ prāyaścchardyo yatastasmāt prāk-prathamaṃ, laṅghanaṃ hitam| prāyograhaṇaṃ vātajāyāṃ chardyāmāmāśayotkleśāsambhavārthaṃ vāyorṛte tadyojayet| kārye kāraṇopacārādevaṃ nirdiṣṭam| vātajāṃ hi chardi muktvā+anyāsu chardiṣu laṅghanaṃ kāryam| laṅghane kṛte+apyanu paśāntavegāsu tatra-tāsu chardiṣu, vamanaṃ kāryam| balinaḥ puṃso-na durbalasya, athavā bahudoṣasya, tathā pratataṃ-anārataṃ, bahu vamato vamanaṃ yojayet|